________________
वन्दना
ध्ययन
चूर्णौ
॥ १९ ॥
इदाणिं विषयकंमं । विनयनं विनयः, दव्वविनयो विभासियव्वो, भावे य । तत्थ साम्बपालगा उदाहरणं- बारवती वासुदेवो; नेमी समोसढो, वासुदेवो भगति - जो कल्लं सामि पढमं बंदति सो जं मग्गति तं देमि, संवेण य सयणिज्जाओ उद्देत्ता वंदितो, पालतो रज्जलोभा एसिग्घेणं आसेणं पए गतो बंदति, सो य किर अभवसिद्धिओ वंदति, हियएण अक्कोसति, वासुदेवो गतो, पुच्छति-केण तुन्भे पढमं वंदिया १, सामी भणति दव्वतो पालएणं, भावतो संबेणं, ताहे संबस्स दिनं । एवं भाववंदणएण वंदितव्वं ।
एयं कितिकम्मं कातव्वंति दिट्ठ । तत्थ इमाणि दाराणि - कस्स केण काहे कतिखुत्तो कतिओणयं कतिसिरं कतिहि व आवस्सएहिं परिसुद्धं कतिदोसविप्यमुक्कं कीस कीरतित्ति दाराणि ॥ की सत्ति दारं, कास कितिकम्मं, कास ण कायव्वंति, तत्थ ताव इमेसि ण कार्यव्वं असंजताण ण कायव्वं, जदि ते पुव्वं पुज्जा आसी, कतो ?, मातरं पितरं गुरुं सेणावर्ति पसत्थारो रायाणं देवताणि य, माया ताव लोगे देवतं, सा ण वंदितव्या असंजयत्ति, एवं पितावि, भातावि, गुरू णायपित्तियओ मातुलओ ससुरओ एवमादि, उवज्झातो वा सिण्णकलादिसु होज्जा, सेणावती जहा गणराया, पसत्थारो जे पसत्थेहिं कंमेहिं अत्थं उवणिज्जति जहा सत्थवाहादओ, राया पंचमो लोगपालो, देवताणिवि ण व ंति, किमंग पुण मणुया?, चसदेण पुन्वं जेहिं कला गाहितपुब्वा अन्नतित्थियावि, जतिवि ते लोइए धम्मे ठिता तहवि ण य वंदियव्वा । केसिं पुण कायव्वं कितिकम्मति ?, भण्णति
समणं वंदेज्ज० ।। १२.५ ।। १११८ ।। 'श्रमु तपसि खेदे च' श्राम्यतीति श्रमणः तं वंदेज्ज, केरिस ? 'मेधाविं' मेरया भावतीति मेधावी, अहवा मेधावी- विज्ञानवान् तं पाठांतरं वा समणं वंदेज्ज मेधावी, तेण मेधाविणा मेधावी वंदितव्बो, चउ
वन्धावन्द्याः
॥ १९ ॥