SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ वन्दना ध्ययन चूर्णां ॥ १८ ॥ फेडओ, तेण रनो आकूतं णाऊणं घरं गतेण भणिता, जहा-पज्जणं करेहित्ति, सा उडिता, कोलिया ! अप्पाणगं ण याणसिचि, तेण उट्ठेऊणं रज्जुणा पहता, कुवेंती रंनो मूलं गता, पादपडिता भणति अहं तेण कोलिएण हता, राया भणति तेण चैवास मते भणिया- सामिणी होहित्ति, तो तुमे दासत्तणं मग्गितं, अहं एत्ताहे ण वसामि सा भणति एत्ताहे सामिणी होमि, राया भणतिजति वीरओ संमणिहिति, मोइया, पव्वतिया । अरिट्टणेमिसामी समोसरितो, राया णिग्गतो, अट्ठारसवि समणसाहस्सीओ वासुदेवो वंदे कामो भद्दारयं पुच्छति अहं साहू कतरेण वंदणएण वंदामि १, केण पृच्छसि दव्ववंदणएणं भाववंदणएण?, सो भणति जेण तुब्भे वंदिता होह, सामी भणति भाववंदणएणं, ताहे सव्वे साहुणो बारसावत्तेणं वंदणएणं वंदति, रायाणो परिसंता ठिता, वीरतो वासुदेवाणुवत्तीह वंदति, कण्हो बद्धसेतो जातो, भट्टारओ पुच्छिओ जहा अहं तिहिं सङ्केहिं संगामसएहिं ण एवं परिसंतोम्मि, सामी भणति तुमे खतियं संमत्तं उप्पाडितं, तुमए एयाए संद्धाए तित्थकरणामगोतं कंमं णिव्वात्तियं, यदा किर विद्धो सि तया निंदणगरहणाए सत्तमाए पुढवीए बद्धेल्लयं आउयं उच्बेढंतेणं तच्चं पुढविमाणितं, जदि आउयं घरंतो तो पढमपुढविमार्णेतो, अने भांतिइहेव वंदंतेणंति, भावकितिकमं वासुदेवस्स, दव्वे वीरगस्स ॥ इदाणिं पूयार्कमं, पुरस्तात् पूज्जा पूजा, दब्वपूया णिण्हगादीणं, भावपूया परलोगट्ठिताणं । तत्थ उदाहरणं-दो सेवगा, तेर्सि अल्लिणा गामा, तेसिं सीमाणिमित्तं भंडणं जातं, ताहे ते णगरं रायसमीवं संपत्थिता, तेहिं साधू दिट्ठो, तत्थ एगो भणति साधुं दृष्ट्वा ध्रुवा सिद्धिति पदाहिणं काऊणं वंदित्ता गता । वितिओवि तस्स किर ओग्धड्डयं करेति सोऽवि वंदति तं चैव भणति, ववहारे आबद्धे जितो, दव्वपूया तस्स, इतरस्स भावपूया ॥ वन्दनादिषु दृष्टान्ताः ॥ १८ ॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy