________________
वन्दना- 18 हाणाणि ससुत्तत्थाणि जाणंति, तत्थ एगो एगाए दासीए समं संपलग्गो, सा मज्ज पिज्जति, इमो य ण पिबति, तीए भण्णति- कुशीलध्ययन दिजदि तुमं पिबेज्जासि तो णे रती होज्जत्ति, इहरथा विसरिसो संजोगोत्ति, एवं सो ताव बहुसो २ भणंतीए पाइतो, सो यसै
संसर्गचूर्णी | पुब्बं अण्णेण आणावति, पच्छा पच्छण्ण सयमेव आणेति, एवं काले वच्चंते आढते पक्कणकुलेसुवि पिचितु, तेहिं चेव पियति
त्यागः यि वसति य, तेणं तस्स सयणेण सव्ववज्झो कतो अब्भोज्जो य कतो, अण्णदा सो पडिभग्गो, एगो से भाता हेणं कुडिं पवि
सिऊणं पुच्छति देति य से किंचि, सो णिच्छूढो, अण्णो बाहिं पाडिएसत्तओ देति पुच्छति य, सोऽवि निच्छूढो, ततिओण जाति, बाहिरपाडए संतओ देति पुच्छति, परंपरएणं दवावति, सोऽवि निच्छूढो, पंचमो गंधपि न सहति, करणं जाइउं तेण मरुयएणं, | तस्स पुत्तस्स सव्वं दिणं, इतरे चत्तारिवि निच्छूढा, लोगे गरहिता य जाता, एस दिद्रुतोऽयमर्थोपनयः-जारिसया पक्कणा है तारिसया पासत्थादि, जारिसयो धीयारो तारिसा आयरिया, जारिसया पुत्ता तारिसया साहवो, जथा तेण णिच्छूढा एवं निच्छू
भति, कुसीलसंसरिंग करेंता बज्झा गरहिता य भवन्ति, जो पुण परिहरति सो पुज्जो सादीय सपज्जवसित च निब्वाणं पाविहिति। दाणणु को दोसो संसग्गीए जेण ते परिहरिया', णवर अखंडियचारित्तेण होतव्वं, भण्णति-संसग्गीवि विणासिता कुसीलेहिं, उक्तं च
"जारिसएहिं मित्तिं करेंति अचिरेण तारिसो होति । कुसुमेहिं सह वसंता तिलावि तग्गंधिता होंति ॥१॥" आह-1 न एस नियमो जथा संसग्गीए दोसेहिं लिंपिज्जति, कह?-सुचिरंपि अच्छमाणो.॥११२५।। जथा-वेरुलिओ कायमणीण मज्झे
सुचिरपि अच्छमाणो कायमणी न भवति, एवं साहूवि सुचिरपि अच्छमाणो न चेव पासत्थादी भविहितित्ति अत्थ न दोस इति, शिन चैतत् प्रतिज्ञायते, यतोऽभिप्राय त्वं न वेत्सि, तथाहि-न मयोक्तं यथा मनुष्यः तिर्यग्योगात्तिरथो भवति, यदि मयैतदुक्तमभ-12
-SSTERECRUCHANA
BARSHAS