SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमण ध्ययने 5545%A5% गुणस्थानानि ॥१३३॥ % अण्णे पुण एत्थ चउद्दस गुणवाणाणिवि पण्णवेंति, जतो एतेसुवि भृतग्गामा वट्टतित्ति तत्थ इमाओ दो गाहाओ मिच्छद्दिट्ठी० ॥ ८॥ तत्तो य० ॥१॥ तत्थ इमातिं चोद्दस गुणट्ठाणाणि, तंजहा-मिच्छद्दिवी सासायणं समामिच्छादिट्ठी अविरतसम्मदिट्ठी विरताविरता पमत्तसंजता अपमत्तसं० नियट्टि अणियट्टि मुहुमसंपराग उवसंतमोह खीणमोह सजोगिकेवली अजोगिकेवलित्ति ! तत्थ मिच्छादिट्ठी दुविहो, तं०-अभिग्गहीतमिच्छद्दिट्ठी अणभिग्गहीतमिच्छद्दिट्ठी, तत्थ अभिग्गहीतमिच्छद्दिवी संखआजीवयबुड्डवसणतावसपाणामनिण्हगबोडियादी, अणभिग्गहीत. एगिदियबेईदियतेइंदियचउरिदिय, जेसिं च पंचिंदियाणं जीवाणं न कत्थइ दंसणे अभिप्पायो, एस मिच्छद्दिट्ठी १॥ सासायणो जस्स ईसि जिणवयणरुई, अहव जो जीवो उवसमसंमत्ताओ मिच्छत् संकामितुकामो, जथा वा कोइ पुरिसो पुप्फफलसमिद्धाओ महदुमाओ पमाददोसेण पवडमाणो जाव धरणितलं न पावति ताव अंतराले वट्टति एवं जीवोवि संमत्तमूलाओ जिणवयणकप्परुक्खाओ परिवयमाणो मिच्छत्तं संकामितुकामो एत्थ छावलियमेत्ते काले वट्टमाणो सासायणो भवति, अहवा संमत्ते सस्सादो सायणो, तत्थिमा निज्जुत्तिगाथा-उवसमसम्मा पडमाणओ तु मिच्छत्तसंकमणकाले । सासाणो छावलिओ भूमिमपत्तोव्व पडमाणो ॥शा॥ तथा सम्मामिच्छादिट्ठी नियमा भवत्थपंचिंदियसन्निपज्जत्तगसरीरी भवति, पढमं चेव मिच्छद्दिट्ठी होतो पसत्थेसु अज्झवसाणेसु वट्टमाणो मिच्छत्तपोग्गले तिहा करेति, तंजथा-मिच्छत्तं समामिच्छत्तं संमत्तंति, एत्थ दिटुंतो मदणकोद्दवहि, जथा मदणकोद्दवाणामणिव्वलिताण मदणभावो भवति, तेसिं चेव धोयणादीहिं मंदनिव्वलियाणं मदणमाहिज्जं भवति, तेसिं चेव तिमणीधोव्वणादीहिं सुपरिक्कमिताणं पागभावमुवगताणं मधुरसुविसदो ओदणो भवतित्ति, एवं जीवोवि मिच्छत्तादिभावो RRANGAR PC-CA % A ॥१३ .4
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy