________________
JU
प्रतिक्रमणावचिते मिच्छत्तपोग्गले सुभज्झवसाणपयोगेण तिहा करेति, तंजहा--मिच्छत्तं सम्मामिच्छत्तं सम्मत्तंति, एत्थ जाहे जीवो मिच्छध्ययने त्तोदयातो विसुज्झिऊणं सम्मामिच्छत्तोदयं परिणमति ताहे से जिणवयणे सद्धासदसणी सम्मामिच्छद्दिट्ठी अंतोमुहुत्तकालो भव
स्थानानि तित्ति, ततो परं सम्मत्तं वा मिच्छत्तं परिणमति ३॥ अविरतसम्मदिट्ठी निरयतिरियमणुयदेवगतीसु महव्वताणुव्वतविरती न भवति खओवसमखाइयरोइतदसणी भवति, तं च सम्मत्तं दुविहं-अभिगमसंमत्तं निसग्गसम्मत्तं च, तत्थ जीवाजीवपुण्णपावासवसंवरनिज्जरबंधमोक्खेसु परिच्छितनवपदस्थाभिगमपच्चइयं अभिगमसंमत्तं, निसग्गो नाम सभावो,जथा सावगपुत्तनत्तुयाणं कुलपरंपरागतं निसग्गसम्मत्तं भवति, जहा वा सयंभुरमणमच्छाण पडिमासंठिताणि साहुसंठिताणि य पउमाणि मच्छए वा दट्टणं कंमाणं खओवसमेणं निसग्गसंमत्तं भवति, तंमूलं च देवलोगगमणं तेसिं भवतित्ति ४॥ विरताविरतो मणुयपंचेंदियतियरिएसु देसमूलुत्तरगुणपञ्चक्खाणी नियमा संनिपंचेंदियपज्जत्तसरीरो भवति ५ ॥ इदाणिं पमत्तो, सो दुविहो भवति-कसायपमत्तो जोगपमत्तो य, तत्थ कसाय पमत्तो कोहकसायवसट्टो जाव लोभ० त्ति, एस कसायपमत्तो, जोगप्पमत्तो ॐ
मणदुप्पणिहाणेणं वइदुप्पणिहाणेणं कायदुप्पणिहाणेणं, तथा इंदियेसु सद्दाणुवाती रूवाणुवाती ५ तथा इरियास॥१३४॥ मितादीसु पंचसुवि असमितो' भवति, तहा आहारउवहिवसहिमादीणि उग्गमउप्पादणेसणाहिं अणुवउत्तो गेहति ६॥ ॥१३४॥
अप्पमत्तो दुविहो-कसायअप्पमत्तो जोगअप्पमत्तो य, तत्थ कसायअप्पमत्तो खीणकसाओ, निग्गहपरेण अहिगारो, कहं तस्स अप्पमत्तत्तं भवति?, कोहोदयनिरोहो वा उदयपत्तस्स वा विफलीकरणं, एवं जाव लोभोत्ति, जोगअप्पमत्तो मणवयणकायजोगेहिं तिहिं व गुत्तो, अहवा अकुसलमणनिरोहो कुसलमणउदीरणं वा, मणसो वा एगत्तीभावकरणं, एवं वइणचि, एवं काएवि, तहा
AAAAAAAAAA