SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ JU प्रतिक्रमणावचिते मिच्छत्तपोग्गले सुभज्झवसाणपयोगेण तिहा करेति, तंजहा--मिच्छत्तं सम्मामिच्छत्तं सम्मत्तंति, एत्थ जाहे जीवो मिच्छध्ययने त्तोदयातो विसुज्झिऊणं सम्मामिच्छत्तोदयं परिणमति ताहे से जिणवयणे सद्धासदसणी सम्मामिच्छद्दिट्ठी अंतोमुहुत्तकालो भव स्थानानि तित्ति, ततो परं सम्मत्तं वा मिच्छत्तं परिणमति ३॥ अविरतसम्मदिट्ठी निरयतिरियमणुयदेवगतीसु महव्वताणुव्वतविरती न भवति खओवसमखाइयरोइतदसणी भवति, तं च सम्मत्तं दुविहं-अभिगमसंमत्तं निसग्गसम्मत्तं च, तत्थ जीवाजीवपुण्णपावासवसंवरनिज्जरबंधमोक्खेसु परिच्छितनवपदस्थाभिगमपच्चइयं अभिगमसंमत्तं, निसग्गो नाम सभावो,जथा सावगपुत्तनत्तुयाणं कुलपरंपरागतं निसग्गसम्मत्तं भवति, जहा वा सयंभुरमणमच्छाण पडिमासंठिताणि साहुसंठिताणि य पउमाणि मच्छए वा दट्टणं कंमाणं खओवसमेणं निसग्गसंमत्तं भवति, तंमूलं च देवलोगगमणं तेसिं भवतित्ति ४॥ विरताविरतो मणुयपंचेंदियतियरिएसु देसमूलुत्तरगुणपञ्चक्खाणी नियमा संनिपंचेंदियपज्जत्तसरीरो भवति ५ ॥ इदाणिं पमत्तो, सो दुविहो भवति-कसायपमत्तो जोगपमत्तो य, तत्थ कसाय पमत्तो कोहकसायवसट्टो जाव लोभ० त्ति, एस कसायपमत्तो, जोगप्पमत्तो ॐ मणदुप्पणिहाणेणं वइदुप्पणिहाणेणं कायदुप्पणिहाणेणं, तथा इंदियेसु सद्दाणुवाती रूवाणुवाती ५ तथा इरियास॥१३४॥ मितादीसु पंचसुवि असमितो' भवति, तहा आहारउवहिवसहिमादीणि उग्गमउप्पादणेसणाहिं अणुवउत्तो गेहति ६॥ ॥१३४॥ अप्पमत्तो दुविहो-कसायअप्पमत्तो जोगअप्पमत्तो य, तत्थ कसायअप्पमत्तो खीणकसाओ, निग्गहपरेण अहिगारो, कहं तस्स अप्पमत्तत्तं भवति?, कोहोदयनिरोहो वा उदयपत्तस्स वा विफलीकरणं, एवं जाव लोभोत्ति, जोगअप्पमत्तो मणवयणकायजोगेहिं तिहिं व गुत्तो, अहवा अकुसलमणनिरोहो कुसलमणउदीरणं वा, मणसो वा एगत्तीभावकरणं, एवं वइणचि, एवं काएवि, तहा AAAAAAAAAA
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy