SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ध्ययने. अतिक्रमणाला इंदिएस सोइंदियविसयपयारनिरोहो वा सोइंदियविसयपत्तेसु वा अत्थेसु रागदोसविणिग्गहो ५, एस अप्पमत्तो ७॥ इदाणिं नियट्टी, जदा जीवो मोहणिज्जं कंमं खवेति वा उवसमेति वा तदा अप्पमत्तसंजतस्स अंणतरपसत्थतरेसु अज्झवसाणट्ठाणेसु स्थानानि वट्टमाणो मोहणिज्जे कंमे खवेति उवसमेति वा जाव हासरतिअरतिसोगभयदुगुंछाणं उदयतो छेदो न भवति ताव सो भगवं अणगारो अंतोमुत्तकालं नियत्ति भवति ८॥ अनियही नाम जदा जीवो नियट्टिस्स. उवरि पसत्थतरेसु अज्झवसाणट्ठाणसे वट्टमाणो हासच्छक्कोदये वोच्छिण्णे जाव मायाउदयवोच्छेदो न भवति एत्थ वट्टमाणो अणगारो अंतोमुहुत्तकालो अणियट्टियत्ति भवति ९॥ सुहुमसंपराइयं कम्मं जो बज्झति सो सुहुमसंपरागो, सुहुमं नाम थोवं,, कहं थोवं?, आउयमोहणिज्जवज्जाओ छ कम्मपगडीओ सिढिलबंधणबद्धाओ अप्पकालट्ठितिकाओ मंदाणुभावाओ अप्पप्पदेसग्गाओ सुहुमसंपरायस्स बज्झति, एवं थोवं संपराइयकंम तस्स बज्झति, सुहुमो रागो वा जस्स सो सुहुमसंपरागो, सो य असंखज्जसमइओ अंतोमुहुत्तिओ विसुज्झमाणपरिणामो वा पडिपतमाणपरिणामो वा भवतित्ति १०॥ उवसंतमोहो नाम जस्स अट्ठावीसतिविहंपि मोहणिज्जकम्ममुवसंतं अणुमेत्तंपि ण वेदेति, सो य देसपडिवातेन सव्वपडिवातेण वा नियमा पडिवतिस्सति ११।। खीणमोहो नाम जेण निरवसेसमिह कंमणायक मोहणिज्ज खवितं, सो य नियमा विसुज्झमाणपरिणामो अंतोमुहुत्तंतरेण केवलनाणी भवतित्ति १२॥ जोगा जस्स अस्थि केव-19 ॥१३॥ | लिस्स सो सजोगिकेवली, तस्स धम्मकथासीसाणुसासणवागरण निमित्तं वयजोगो, ठाणणिसीदणतुयट्टणउव्बत्तणपरियतणवि- ॥१३५॥ | हारादिनिमित्तं कायजोगो, मणजोगो य से परकारणं पडुच्च भज्जो, कहं ?, अणुत्तरोववातिदेवेहिं अण्णेहिं वा देवमणुएहिं मणसा पुच्छितो संतो ताहे तेसिं संसयवोच्छेदनिमित्तं मणपायोग्गाई दव्याई गेण्हिऊण मणत्ताए परिणामतूणं ताहे तोर्स मणसा घेव वाग FASNASEARSA
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy