SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ लामिकाः प्रतिक्रमणा करणं वागरेति, ततो तेसिं अणुत्तरादाणं ते भगवतो मणपोग्गले वियाणितृण संसयवोच्छेदो भवतित्ति, अण्णहा तस्स नत्थि मणेणं परमाधाध्ययने पयोयणं, तेणं तस्स सकारणं पडुच्च मणजोगो पडिसेहिज्जतित्ति १३॥ अजोगिकेवली नाम सेलसीपडिवन्नओ, सो य तीहिं ॥१३६॥ जोगेहिं विरहितो जाव कखगघङ इच्चेताई पंचहस्सक्खराई उच्चारिजंति एवतियं कालमजोगिकेवली भवितूण ताहे सव्वकम्मवि8| णिमुक्को सिद्धो भवति १४॥ एत्थ पडिसिद्धकरणादिणा जो मे जाव दुक्कडंति ॥ ..पण्णरसहिं परमाधम्मिएहिं ॥सू.॥ एत्थ दो गाथाओ-अंये ॥१०॥ असिपत्ते धणु ॥११॥ एतेसिं एस वावारातिरेगो-धाडेंति पहावंती य, हणति विंधति तह निसुंभेति । मुंचति अंबरतले अंबा खलु तत्थ रहए ॥१॥ ओहतहते य तहियं निसण्णे कप्पणीहिं कप्पंति । पिडलगचदुलगछिपणे अंबरिसा तत्थ नेरइते ॥२॥ साडणपाडणतुत्तणविंधण रज्जुत्तलप्पहारेहिं । सामा णेरइयाणं पवत्तयंती अपुण्णाणं ३॥ अंतजरफिप्फिसाणि य हिययं है | कालेज्जफुप्फुसे चुण्णे । सबला णेरइयाणं पवत्तयंती अपुण्णाणं॥४॥ असिसत्तिकुंततोमरसूलतिसूलेसु सूइचित-12 गासु। पोयंति रुद्दकम्मा उ नरयपाला तहिं रोद्दा ॥५॥ भंजंति अंगमंगाणि ऊरू बाहू सिराणि करचरणे । कप्पंति कप्पणीहिं उवरुद्दा पावकम्मरते॥६॥मीरासु सुंढएसु य कंटएसु पयणगेसु य पयंति। कुंभीसुं लोहीसु य पयंति काला Amsan उ रइए ॥७॥ कप्पंति कागणीमंसगाणि छिंदंति सीहपुच्छाणि । खाएंति य रइए महकाला पावकम्मरते ॥८॥ निहत्थे पादे ऊरू बाहु सिरा तह य अंगमंगाई। छिंदंति पगामं तू णेरइयाणं तु असिपत्ता ॥९॥ कण्णोढणासकर चरणदसण तह थणपुलुरुवाहणं । छेदणभेदणसाडणअसिपत्तधणू तुकारेंति ॥१०॥ कुंभीसु य पयणेसु य, लोहीसु || CARR 55
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy