SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ चतुर्विंश- तिस्तव चूणों परिणमति, एवं अजीवाणवि पसत्थो अपसत्थो य विभासितव्यो, जथा कालओ पोग्गलाण परिणममाणो य २ कालकत्तं जहितूण " उद्योतनीलओ होति एवमादी, सोवि श्वेतलक्षणेन लोक्कति । तस्स लोगस्स एगढिताणि आलोक्कती पलोक्कति०१०६९ ॥ गाथामा | विभासितव्वा बंजणपरियावण्णा एस लोगो सम्मत्तो। इदाणं उज्जोतो, उद्योतनं उद्योतः,सो दुविहो-दव्बुज्जोतो अग्गिमादि,अहवा ये लोगिया विभंगणाणिणो सव्वाणि करता परमति विमलं करेंति । अप्पणएण य पत्तियाति, एस दव्बुज्जोतो । नाणं, जथा जिणेहिं भणित तहेव जेण उपलब्भति, कहं तं भावुज्जोतो ?. जतो जदा तेसु सम णाणभावेसु उवउत्तो भवति तदा भावुज्जोतो भवति, उबउत्तो भावोत्तिकातुं, भावो य सो उज्जोतो य भावुज्जोयो,जेण भणितं नाणं पगासगंति,अह जदि णाणं पगासय घडपडादी पगासेति एवं चंदादिच्चावि घडपडादी | पगासेंति तेण ते किन्न भावुज्जोतो', उच्यते, चंदादिच्चा घडपडादीण रूवगंधे पगासयंति, गुरुलहुयाणि दवाणि, णाणं पुणा अट्टविहंपि लोग पगासेति अरूविदवाणिवि, दृश्यन्ते च निमित्तगणियजोतिसेहिं पच्चक्खं भावा,तेण सिद्धं नाणं भावुजातोत्ति। आह-किं ते बहुगा तो भणह भावुज्जोतकरेत्ति ?, उच्यते-नणु मए पुव्वं भणितं चउव्वीसाए अधिगारोत्ति, एत्थ जिणवराग भावुज्जोतं करोति, जतो तदुवदेसेणं तं नाणं भवति जेण लोगो तथा पयासिज्जइ, किं च-दव्वुज्जोतभावुजोताण इमं अंतरं दव्वुज्जोतो० ॥१०७३॥ उज्जोतो सम्मत्तो। इदाणिं धम्मो, धर्मः स्थितिः समयो व्यवस्था मर्यादेत्यनन्तरं, सो दुविहो-दव्वधम्मो भावधम्मो य, दव्वधम्मो धम्मस्थिकायो वा जस्स दव्वस्स भावो सो दव्वधम्मो, भावधम्मो सुयधम्मो चरित्तधम्मो य, सुयधम्मो सज्झायो, चरित्तधम्मो समण SANSASX HOCT-964-SCACHE
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy