SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिस्तव चूर्णी लोकपद व्याख्या लोको, सो कह लोक्कति ?, उदाहरणं, कोहादीणं उदयेण लोक्कति उदइओ, अणुदएणं उपसमिओ, अणुप्पत्तीए खइओ, देसविसुद्धोए खओवसमिओ, परिणवणाए परिणामिओ, संजोगेण संनिवाइओ , एत्थवि कोवि पच्चक्खेण कोवि परोक्खेण । इद्राणि ही पज्जवलोगो परिस्समंता अयः परि अय इति पर्यायः, सो चउब्बिहो- दब्वस्स गुणा खेत्तस्स य गुणा कालस्स अणुभावो भावस्स परिणामो । दव्वस्स गुणा एत्थ गाथावण्णरसगंधसंठाण फासठाणगातिवण्णभेदे य । परिणामे य बहुविहे पज्जयलोगं समासेणं ॥११-१६।२०५ भा. वण्णस्स भेदा कालगातीता, रस भेदा ५, गंध २ संठाणे परिमंडलादी पंच, फासे कक्खडादी अड, ठाणं ओगाहणा, एगदेसादिगता फुसणा, चसदेण जचा वण्णभेदा एवं सेसा पदेसभेदा, कालवण्णस्स परिणामो बहुविहो एगगुणकालादी,सव्वत्थ विभासा, अहवा परिणामो बहुविहोत्ति सो चेव पसत्थो होऊण अपसत्थपरिणामो भवति । इदाणं खेत्तपज्जवा भरहे पज्जवा जाव एरवए, दीवसागरपण्णत्ती वा, उडलोगे तिरिए अहोलोगे, अण्णे भणंति-खत्तपज्जवा अगुरुलध्वादयः,ते तेन लक्षणेन लोक्यते ।। | इदाणिं भवपज्जबलोगो, णेरइयाणं-अच्छिनिमीलणमेत्तं नस्थि सुहं दुक्खमेव अणुबद्धं । णरए णेरइयाणं अहोनिसिं पच्चमाणाणे ॥१॥ असुभा उब्बियणिज्जा सहरसरूवगंधफासा य । नेरए नेरइयाणं दुक्कयकम्मोवलित्ताणं ॥ २॥ अहवा सीतादिवेदणाओ तंमि भवे अणुभागो, अहवा जे सुहा पोग्गला पक्खिप्पंति तेवि दुक्खत्ताए परिणमंति, जेण वा न मरंति तेण दुक्खेणं, मणुयाण तिरियाणं च वेमाया, देवाणं नारगेहितो विपरीता विभासा । ते एवं लोक्कति । इदाणिं भावपरिणामो, सो पसत्थोऽपसत्थो य, पसत्थो णाणादीहिं ३, विवरीतो अपसत्थो, अहवा जीवो जेण जेण भावेण
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy