________________
चतुर्विशतिस्तव चूर्णी
लोकपद व्याख्या
लोको, सो कह लोक्कति ?, उदाहरणं, कोहादीणं उदयेण लोक्कति उदइओ, अणुदएणं उपसमिओ, अणुप्पत्तीए खइओ, देसविसुद्धोए खओवसमिओ, परिणवणाए परिणामिओ, संजोगेण संनिवाइओ , एत्थवि कोवि पच्चक्खेण कोवि परोक्खेण । इद्राणि ही पज्जवलोगो परिस्समंता अयः परि अय इति पर्यायः, सो चउब्बिहो- दब्वस्स गुणा खेत्तस्स य गुणा कालस्स अणुभावो भावस्स परिणामो । दव्वस्स गुणा एत्थ गाथावण्णरसगंधसंठाण फासठाणगातिवण्णभेदे य । परिणामे य बहुविहे पज्जयलोगं समासेणं ॥११-१६।२०५ भा. वण्णस्स भेदा कालगातीता, रस भेदा ५, गंध २ संठाणे परिमंडलादी पंच, फासे कक्खडादी अड, ठाणं ओगाहणा, एगदेसादिगता फुसणा, चसदेण जचा वण्णभेदा एवं सेसा पदेसभेदा, कालवण्णस्स परिणामो बहुविहो एगगुणकालादी,सव्वत्थ विभासा, अहवा परिणामो बहुविहोत्ति सो चेव पसत्थो होऊण अपसत्थपरिणामो भवति । इदाणं खेत्तपज्जवा भरहे पज्जवा जाव एरवए, दीवसागरपण्णत्ती वा, उडलोगे तिरिए अहोलोगे, अण्णे भणंति-खत्तपज्जवा अगुरुलध्वादयः,ते तेन लक्षणेन लोक्यते ।। | इदाणिं भवपज्जबलोगो, णेरइयाणं-अच्छिनिमीलणमेत्तं नस्थि सुहं दुक्खमेव अणुबद्धं । णरए णेरइयाणं अहोनिसिं पच्चमाणाणे ॥१॥ असुभा उब्बियणिज्जा सहरसरूवगंधफासा य । नेरए नेरइयाणं दुक्कयकम्मोवलित्ताणं ॥ २॥ अहवा सीतादिवेदणाओ तंमि भवे अणुभागो, अहवा जे सुहा पोग्गला पक्खिप्पंति तेवि दुक्खत्ताए परिणमंति, जेण वा न मरंति तेण दुक्खेणं, मणुयाण तिरियाणं च वेमाया, देवाणं नारगेहितो विपरीता विभासा । ते एवं लोक्कति ।
इदाणिं भावपरिणामो, सो पसत्थोऽपसत्थो य, पसत्थो णाणादीहिं ३, विवरीतो अपसत्थो, अहवा जीवो जेण जेण भावेण