________________
वन्दनाध्ययन
चूर्णौ
॥ ४२ ॥
दुओणतं जाए वेलाए पढमं वंदति जाहे य निष्फेडितूगं पुणो वंदति, जहाजाते सामण्गे जोणिणिक्खमणे य, सामण्णे रयहरणं मुहपोत्तिया चोलपट्टो य, जोणिणिक्खमणे अंजलिं सीसे कातूण णीति । बारसावत्तं पढमं छ आवत्ता निक्खमितुं पविडेवि छ, अहो - कायादी तिन्नि तिनि, एते बारस, एताणि अन्तरदाराणि, दोण्णिवि कति ओणयत्ति एतेण सूइताणि । कतिसिरंति, चतुसिरं, पढमं दोणि निक्तस्स, बितियाए परिवाडीए दोण्णि, एताणि चत्तारि सिराणि । तिगुत्तं मणेण वंदणे मणो वायाए वंजणागि अक्खंडे वा कारणं काइया आवत्तातो न विराहेति । दो पवेसा-पढमो इच्छामि खमासमणो ०, आवस्सियाए पडिकंतो जं उग्गहं पविसति | सीसो बितिओ । एगनिक्खमणं आवस्सियाएत्ति । कतिआवस्सगसुद्धति, पणुवीस आवस्सगाणि अवस्स कातव्वाणि, कितिकंमे ओणामा दोणि २ अहाजातं ३ आवत्ता बारस १५ चत्तारि सिरा १९ तिगुत्तं २२ दो पवेसा २४ एगं निक्खमणं २५ ।। कितिकंमंपि करें० ॥ १२१७ ॥ जदिवि अन्ना किरिया आओएति तहवि तप्पच्चतियाए निज्जराए अणाभागी भवति जो पणवसाए आवस्सयाणं अण्णतरं विराहेति, को दितो?, जहा विज्जाए एगंपि विहाणं फिट्टतिनो सिज्झति, एवं इह चितिकंमं जो न विराधेति तस्स विपुलं निज्जराफलं, एवं आवस्सगसुद्धं कितिकमं जो करेति सो णेव्वाणं पावति, जथा सीतलो, विमाणवास, जथा सावगा अणेगा विमाणवासं वृत्ति, अरहंतत्तणं वा गणहरत्तणं वा चकवट्टित्तणं वा एवमादिए सुद्धकारी भवति । कतिदोसविप्पमुक्कन्ति दारं, बत्तीसं दोसा, अणाढियं० ॥१२१९॥ मच्छुव्वत्तं० ॥। १२२० ।। तेणियं० ।। १२२१ दिदि० | १२२२ ॥ मूर्य० || १२२३|| अणाढियं नाम अणादरेण वंदति १ थर्द्ध अटुण्डं अण्णतरेण मत्सो २पविद्धं वंदणगं देतओ चेव उट्ठेत्ता णासति३ परिपिंडितं, भणति एतं मे सव्त्रस्स चैव कालप्पगतस्स वंदणगं, अहवा न वोच्छिण्णो आवते वंज
अवनामाद्याः
॥ ४२ ॥