________________
।
ध्ययन
चूणों
| कमणे वंदित्ता आलोएंति एक, वितिय जे अब्भुत्थितावसाणे मज्झे वदंति, मज्झवंदणए कति वंदितव्वा ?, जहण्णेणं वन्दना
तिण्णि मज्झिमेणं पंच वा सत्त वा उक्कोसेण सव्वेचि, जदि वाउला वक्खेवो वा तो एगेण ऊणगो दोहिं तिहिं जाव तिण्णि अवस्स | वंदितव्वा, एवं देवसिएवि, पक्खिते पंच अवस्स, चातुम्मासिए संवत्सरिए य सत्त अवस्सं, ते वंदितूण जं आयरियस्स अल्लिवि
| ज्जति तं ततिय कितिकम, पच्चक्खाणे चउत्थं कितिकम्मं । तिणि सज्झाए-वंदित्ता पट्ठवेति पढमं, पढविते पवेयंतस्स बितियं, ॥४१॥ | पच्छा पढति, ततो जाहे चउम्भागावसेसा पोरिसी ताहे पादे पाडलेहिति, जदिन पढति तो वंदति, अह पढति तो अवंदित्ता
पातं पडिलेहेतूणं पच्छा पढति, कालवेलाए वंदितुं पडिक्कमति, अह उग्घाडकालियं न पढति ताहे वंदितुं पाए पडिलेहिति, एतं | ततियं, एवं पुव्वण्हे सत्त, एताणि अन्भत्तद्वितस्स नियमा, भत्तद्वितस्स पच्चक्खाणं अब्भहितं, एताणि अवस्सं चोद्दस । इमाणि
कारणिजाणि उद्देससमुद्देसअणुण्णवण्णासु सत्त, विगति आयंबिल काउस्सग्गे परियट्टिएँ समाणे । उवसंपज्जणअवराधविहारा | उत्तिमट्ठालोयणाए य ॥१॥ एतेसुवि दो दो वंदणगाणि, अवराधसंवरणआपुच्छणाकालप्पवेयणादिसु एक्कक, अवराधो गुरूणं शकतो तंपि वंदित्ता खामेति, पक्खियवंदणगाणिवि अवराहे पडंति, पाहुणगत्ति एत्थ भण्णति-पाहुणगाणमागताणं वंदणगं दात
| व्वं वा पडिच्छितव्वं वा, तत्थ को विधी?, जदि संभोइया तो आयरिए आउच्छित्ताणं वंदति, अह न संभोइया तो अप्पणगं आयलेरियं वंदित्ता संदिसावेत्ता वंदति,एवं उभयपक्खऽवि । आलोयणंति,जाहे विहारालोयणा अवराहालोयणा वा उवसंपज्जणालोयणा मावा, संवरणं वेतालियं अंतरावा, भत्त गहिते इच्छा जाता अज्ज अभत्तटुं करेमित्ति,अहवा नजारातत्ति भत्तटुं लाएमि एवं संवरणं, र एवमादिसु,उत्तिमट्ठ भत्तपच्चक्खाणं कातुकामो संलेहे वोसिरणे एवमादिसु विभासा । कतिखुत्तोत्ति गत।कतिओणयंति दारं,
SARO5