________________
EKKAR
काल:
वन्दना- 5 मा वारेहित्ति, तो वंदावेति । जदि पुण पढंति तो सव्वाणिवि वंदाविज्जति जतणाए, किमिति १, सुतं भट्टारंगं बंदिज्जातत्ति, वन्यावन्धध्ययन
| इहरहा णाणविणओ विराहितो भवति, एते दिट्ठा जे न कारेतब्वा,नवरं कारणे उद्देसादीए कारवेतन्वा,अहवा धम्मसद्धिया भणेज्जाचूर्णी
| अम्हे वंदामो, ताहे वंदाविज्ज, जे पुण अण्णे साधुणो ते कारवेतब्वा, तेहि य एवंविहहिं होतब्ब॥४०॥
पंचमहव्वतः॥१२०९॥ पंचहिं महब्बएहिं जुत्तो अणलसो-ण परितंमति अहमयट्ठाणवज्जितमतीओ, संविग्गो दव्वे मिगो भावे संविग्गो सव्वतो अवज्जस्स बीहेति, उक्तं च--मृगा यथा मृत्युभयस्य भीता, उबिगवासे न लभंति निद्राम् । एवं बुधा ज्ञान| विशेषबुद्धाः, संसारभीता न लभंति निद्राम् ॥१॥नीयागोतादिस्स कंमस्स निज्जरट्ठी य, एरिसो कितिकमकरो भवति ॥ | काहेत्ति दारं । काहे कातव्वं काधे न कातव्यं, इहं ताव न कातव्वं
वक्खित्त०॥ १२१० ॥ वक्खित्तं पोल्लादीहिं सुत्तत्थचिंतणादीहिं वा परंमुहं पमत्तयं कोधादिणा पमादेण आहारते है | अंतरादीयं सीतलं वा होज्जा, एवमादि वित्थरतो विभासेज्जा । इह कातव्यं--
पसंते॥ १२११ ॥ पसंतो ण आकुलमणो आसणे णिसेज्जाए सुहनिविट्ठो उवसंतो न उ कुद्धो उवट्टितो छंदेणंति भणति,अणुण्णवणाए दुवे आदेसा,जाणि धुवाणि वंदणगाणि तेसु ण संदिसावेति,जाणि कज्जेसु उप्पत्तियाणि तेसु संदिसावति,तो सुहं ।
पच्छा होहिति, मेहावी पुन्वभणितो ।। इदाणिं कतिक्खुत्तो कातव्वं दारं, तत्थ नियताणि अनियताणि वंदणाणि भवन्ति, ॥४०॥ दि अतो उभयवाणाणि दारगाथाए दंसेति
पडिकमणे सज्झाए ॥ १२१२ ॥ तत्थ नियमा चोद्दसखुत्तो, उप्पत्तियाणि बहुधावि होज्जा, पुन्वसंझाए चत्तारि-पडि
SAIRAHASRAESSA---
*
१८