________________
FASTER
वन्दना- वंदिज्जता ते नीसीकता होंति, एतेसिपि अणुमतंति । अहवा अण्णे पव्वतितुकामा तेर्सि मूले न पन्धयति पासत्थत्ति, संविग्गेहिं विन्धवन्दक ध्ययन
वंदिज्जमाणे दठं तत्थ पब्वयंति,एवमादिणा उवहिता भवंति,तो न केवलं तेसिं मत्थए, तबवि अणुमती होज्जा,जे पुण विपरीता विचार: चूर्णी
संविग्गा तेसु कितिकम पसंसा य निज्जरहाए, जेण जे जे विरतिठाणा ते ते अणुमता होति । नीतावासेत्ति गतं ।। एते पास॥३९॥ *त्थादी पसंगेण भणिता, एते सव्वे किल न वंदेज्जा, जे पसत्थगुणेहिं वटुंति ते वंदितव्या, इमे य ते संगहतो
आयरिय उवज्झाए०॥ १२०७॥ एते विभासितव्या। तत्थ आयरिया वंदेयव्या सव्येहिवि, जदिवि ओमरायणिया पच्चक्खाणआलोयणादिसु, तंमि वंदिते इमेऽवि अतिसेसतित्ति तेवि वंदितव्या, पच्छा उवज्झाओ ओमराइणिओवि, पवित्तीवि
पवत्तयतीति, सीदंत थेरो थिरीकरोतीति सामायारीए,पच्छा ओमोवि गणावच्छेदिओ सो गच्छस्स वत्थपातादीहिं उवग्गहं करेति, Bाएते किर ओमावि बंदिज्जंति, एसो एतेसि आदेसो । अण्णे पुण भणंति- अण्णोवि जो तथाविहो रायणिओ सो वंदितव्यो, राय&ाणिओ नाम जो दंसणणाणचरणसाधणेसु सुट्ठ पयतो, एतेसिं कितिकम णो इहलोगट्ठताए वंदेज्जा नो परलोगट्ठताए नो कित्तिवण्णसद्दसिलोगट्ठताए, नण्णत्थ निज्जरठ्ठताए,विसेसओ नीयागोत्तमक्खवणट्ठताए अट्ठविहंपि माणं निहाणऊणं । कस्सत्ति गतं।
इदाणिं केणति दारं । एतेहिं को कितिकम कारवेतव्यो?, ताव तत्थ उस्सग्गतो इमे ण कारवेज्जा, मातरं०॥ १२०८॥४ & किनिमित्त? लोएवि गरहितं,ताणं च विप्परिणामो होज्जा, पुबि अम्ह एतस्स पुज्जाणि आसि,इदाणिं अवमाणेति,(अव)माणो या ।। ३९ ।। फतेसिं जथा पुत्तो वंदावेति, देवताणि अम्हे एतस्सत्ति, एवमादि । एवं पिता जेट्ठभाता, रायणियावि । एताणि य पवतिगाणि
गहिताणि, सड्डेसु का पुच्छा, ताणि वंदति चव, जदि पुण ताणिवि भणेजा- अम्हे तुमे विणयमूलाओ धम्माओ फेडिता होमो