________________
वन्दना
ध्ययन
चूण
॥ ४३ ॥
णाणि वा करेति, पिंडलओ वा जाहओ वंदति, संकुयओ उप्पीलणसंपीलणाए वा वंदति ४ टोलगंति टोलो जथा उद्देत्ता अण्णमण्णस्स मूलं जाति५ अंकुसो दुविहो, मूले गंडस्स, रयहरणं गहाय भणति-निवेस जा ते बंदामि, अहवा दोहिवि हत्थेहिं अंकु जथा गहाये भणति - वंदामि ६ कच्छ भरिंगियं एक्कं वंदित्ता अण्णस्स मूलं रंगतो जाति, ततोवि अण्णस्स मूलं जाति ७ मच्छुव्वत्तं एकं वंदितूणं छड्डति बितिएण पासेंति परियत्तति रेचकावर्तेन ८ मणसा पदुद्धं, सो हीणो केणति, ताहे हियएण चिंतेतिएतेण एवग्गतेणं वंदाविज्जामि, अण्णं वा किंचि पओसं वहति ९ वेदियावद्धं नाम तं पंचविहं उचरिं जाणुगाणं हत्थे निवेसितूणं वंदति हेट्ठा वा जानूकाणं एगं वा जाणं अतो दोहं हत्थाणं करोति उच्छंगे वा हत्थे कातूणं वंदति १० भयसा भएणं वंदति, मा निच्छुभिहामि संघातो कुलाओ गणाओ गच्छाओ खेत्ताओत्ति ११ भयंतं नाम भयति अम्हाणं अम्हेवि पडिभयामोति १२ मत्तीए स मम मित्तोत्ति, अहवा मेति तेण समं काउं मग्गति १३ गारवा नाम जाणंतु ता ममं जहेस सामायारीकुसलोति १४ कारणं नाम सुतं वा अत्थं वा वत्थं वा पोत्थगं वा दाहितित्ति कज्जनिमित्तं वंदति १४ तेणियं नाम जदि दीसति तो वंदति, अहवा न दीसति अंधकारो वा ताहे न वंदति १५ पडिणीयं नाम सण्णभ्रमं पधाइयं वंदति भोक्तुकामं, पट्टितं वा भणति भट्टारया अवस्स वंदितव्वगा १७ रुट्ठ रुठ्ठे नाम रोसिओ केणति तो धमधर्मेतेण हियएण वंदति १८ तज्जितं नाम भणति अम्हे तुमं वंदामो, तुमं पुण न वाहिज्जसि न वा पसीदास जथा थुभो, अंगुलिमादीहिं वा तज्जेतो वंदति १९ सदं नाम हट्ठसमत्थो निद्धमत्तेण रज्जुगोज्जं करेति, संघसं करोतीत्यर्थः २० हालितं नमेमि वायगा वंदितुं गणी महत्तरगा जेठ्ठज्ज एवमादि २१ पलिकुंचितं नाम वंदतो देसरायजणपदविकाओ करेति २२ दिट्ठमदिहं नाम एवं सिधं वंदति जथा केणइ दिट्ठो केणह
३२. दोषाः
॥ ४३ ॥