SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणामा | विमते भूमिगतदिट्ठीए झियाति, तस्स णं अज्झत्थिया संसइया चत्तारि ठाणा एवमाहिज्जंति,तंजथा-कोधे माणे माया लोभे,अज्झत्थमेए 13 क्रियास्थाध्ययने कोधमाणमायालोभा, एवं खलु तस्स तप्पत्तिय सावज्जोत्त आहिज्जति । अट्टमे किरियट्ठाणे अज्झथिएत्ति आहितेचा अहावरे ला नानि ॥१३०॥ नवमे किरियट्ठाणे माणवत्तिएत्ति आहिज्जति,से जथानामए केइ पुरिसे जातीमएण वा कुलमदेण वा बलमदेण वा रूबमदेण वा* तवमदेण वा सुतमदेण वा लाभमदेण वा ईसरियमदेण वा पन्नामदेण वा अंनतरेण वा मदट्ठाणेण मत्ते समाणे परं हीलति जिंदति खिंसति गरहति परिभवति, इत्तरिए अभयमन्नि अत्ताणं समुक्कसे, देहते कमपिपिति (बितिए) अवसे पयादी, तंजथा-गब्भाओ गम्भ जम्माओ जम्मं माराओ मारं नरगाओ नरगं चंडे थद्धे चवले माणि यावि भवति, एवं खलु तस्स तप्पत्तियं सावज्जेत्ति आहिज्जति) | णवमे किरियट्ठाणे माणवत्तिए आहिते ९॥ अहावरे दसमे किरियट्ठाणे मित्तिदोसवत्तिएत्ति आहिज्जति, से जथानामए केइ पुरिसे मातीहिं वा पितीहिं वा भातीहि वा भगिणीहिंवा भज्जाहिं वा पुत्तेहिं वा सुताहिं वा सुण्हाहिं वा(सम संवसमाणे) तेसिं अंण-1* तरंसि अहालहुसगंसि अवराहसि सयमेव गुरुयं दंडं निवत्तेति, तंजथा- सीतोदगवियर्डसि कार्य ओबोलेत्ता भवति, उसिणोदयवियडेणं कायं ओसिंचित्ता भवति, अगणिकाएणं कायं ओडहित्ता भवति, जोत्तेण वा णेत्तेण वा कसेण वा छियाए वा लताए वा पासाई अवदालेत्ता भवति, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा कायं आउडेत्ता भवति, तहप्पगारे पुरिसज्जाते संवसमाणे दुमणा भवति, पवसमाणे सुमणा भवति, तहप्पगारे पुरिसज्जाते दंडपासी डंडगुरुए डंडपुरेक्खडे अहिते अस्सि लोगसि अहिते परंसि लोगंसि संजलण कोधणे कोवणे पट्ठीमसि यावि भवति, एवं खलु तस्स तप्पत्तिय सावज्जेत्ति आहिज्जति, दसमे ॥१३०॥ किरियट्ठाणे मित्तिदोसवत्तिएत्ति आहिते१०॥अहावरे एक्कारसमे किरियट्ठाणे मायवत्तिएत्ति आहिज्जति,जे इमे भवंति गूढा SHARASI34555555
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy