________________
प्रतिक्रमणाम यारा तमोकाइया उलुयपत्चलहुया पव्वयगुरुया ते आयरियावि संता अणायरियाओ भासाओ विजुज्जंति, अण्णहा संत अप्पाण*
२- क्रियास्थाध्ययने अण्णथा भणंति, अण्णं पुट्ठा अण्णं वागरेंति, अण्ण आइक्खितव्वं अण्णं आइक्खंति, से जथानामए केइ पुरिसे अंतोसल्ले तं सल्लं
. नानि णो सयं णीहरति णो अण्णेहिं णीहरावेति णो पडिविद्धंसति, एवामेव निण्हती, अविउद्देमाणे अंतो अंतो झियाति, एवामेव माती ॥१३॥ मायं कटु नो आलोएति णो पडिक्कमति णो निंदति नो गरिहति नो विउति नो विसोहेति नो अकरणताए अब्भुढेति नो
आहारिहं पायच्छित्तं तवोकंमं पडिवज्जति, मायी अस्सि लोए पच्चायाती मायी परस्सि लोए य पच्चायाती निंदं गहाय अपसंसति णायरति ण नियती निसिरियडंडं छाएति, मायी असमाहडलेस्से यावि भवति, एवं खलु तस्स तप्पत्तियं सावज्जेत्ति
आहिज्जति,एक्कारसमे किरियट्ठाणे मायावत्तिपत्ति आहितेशाबारसमे किरियट्ठाणे लोभवत्तिएत्ति आहिज्जति,जे इमे भवंति आरPाणिया आवसहिया गामणियंतिया कण्हुयीराहस्सिया नो बहुसंजता णो बहुपडिविरता सव्वपाणभूतजीवसत्तेहिं ते अप्पणा सच्चा
मोसाओ भासाओ एवं विजुजंति-अहं न हंतव्ये अण्णे हंतव्या, अहं न अज्जावेतव्यो अण्णे अज्जावेतब्बा, अहं न परिघेतब्बो अण्णे परिघेत्तब्वा, अहं न परितावेतव्वो अण्णे परितावेतब्बा, अहं न उवद्दवेतव्वो अण्णे उबद्दवेतव्वा, एवामेव ते इत्थिकामेहिं मुच्छिता | गिद्धा गढिता अज्झोववण्णा भुजित्ता भोगाई कालमासे कालं किच्चा अणतरेसु आसुरिएसु किबिसिएसु ठाणेसु उववत्तारो | भवंति, ततो विप्पमुच्चमाणा भुज्जो एलमयत्ताए पच्चायांति, एवं खलु तस्स तप्पत्तियं सावज्जेत्ति आहिज्जति, वारसमे किरिय- ॥१३॥ ट्ठाणे लोभवत्तिएत्ति आहिते१२ । इच्चेताई बारस किरियट्ठाणाई दविएणं समणेण वा माहणेण वा संमं सुपरिजाणितव्याई भवति।। अथावरे तेरसमे किरियट्ठाणे ईरियावहिएत्ति आहिज्जाति, इह खलु अत्तत्ता संवुडस्स अणगारस्स हारयसिामयस्स भासासमि
LEXICALSCRAR
Ck