________________
नानि
प्रतिक्रमणा | सालिग वा वाहिं वा कोहगं वा कंगु वा वरट्टगं वा रालगं वा छिीदत्ता भवति इति खलु से अण्णस्स अट्ठाए अण्णं फुसति, एवं है क्रियास्थाध्ययने खलु तस्स तप्पत्तियं सावज्जेत्ति आहिज्जति । चउत्थे दंडसमादाण अकम्हादंडवत्तिएत्ति आहिते ४॥ अहावरे पंचमे दंडसमा
दाणे दिट्ठीविप्परियासियादंडवत्तिएत्ति आहिज्जति,से जथा नामए केइ पुरिसे मातीहिं वा भगिणीहिं वा भज्जाहिं वा पुत्तेहिं ॥१२९॥
है वा धुताहिं वा सुण्हाहि वा सद्धिं संवसमाणे मित्तं अमित्तमिति संकप्पमाणे मित्त हतपुव्वे भवति दिट्ठीविपरियासियाडंडे, जथा है
नामए केई पुरिसे गामघातसि वा णगरघातसि वा खेडघातंसि वा कब्बडघातंसि वा मंडप्प (मडंच)घातंसि वा दोणमुहघातमि वा पट्टणघातास वा आगर० आसम० वाह. संनिवेस० नियम० रायहाणिघातांस वा अतेणं तेणमिति मण्णमाणे अतेणे हतपुव्वे भवति दिट्ठीविप्परियासियाडंडे,एवं खलु तस्स तप्पत्तियं सावज्जेति आहिज्जति,पंचमे दंडसमादाणे दिट्ठीविप्परियासियाडंडवत्तिएत्ति आहितेति ५॥ अहावरे छ8 किरियट्ठाणे मोसवत्तिएत्ति आहिज्जति,से जथांनामए केइ पुरिसे आतहेतुं वा णातहेतुं वा आगारहेतुं वा परिवारहेतुं वा सयमेव मुसं वयति अण्णेणवि मुसं वयावेइ मुसं वदंतपि अण्णं सममुजाणति, एवं खलु तस्स तप्पत्तिय | सावज्जेति आहिज्जति,छट्टे किरियट्ठाणे मोसवत्तियएत्ति आहिते६॥अहावरे सत्तमे किरियाठाणे अदिण्णादाणवत्तिएत्ति आहिज्जति, से जथानामए केइ पुरिसे आतहेतुं वा णातहेतुं वा अगारहेतुं वा परिवारहेतुं वा सयमेवादिण्णं आदियति अण्णेणावि अदिण्णं आदियावेति अदिण्णं आदियंतंपि अण्णं समणुजाणति, एवं खलु तस्स तप्पत्तिय सावज्जेति आहिज्जइ । सत्तमे किरियाठाणे अदिण्णादाणवत्तिएत्ति आहिते ७॥ अहावरे अट्ठमे किरियाठाणे अज्झथिएत्ति आहिज्जति, से जथानामए केइ पुरिसे | नात्थ णं तस्स कोइ किंचि विसंवादेति सयमेव दुढे दुम्मणे ओहतमणसंकप्पे चिंतासोगसागरसंपविढे करतलपल्हत्थियमुहे अट्टज्झाणे
CHECSek
SASARAS
॥१२९॥
स