SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥ १५० ॥ वाओ णिण्हाती, महा० ॥ ७ ॥ ७ । जेणं सिया अभूएणं, अकंमं अत्तकंमुणा । तुमं एतं अकासिण्णु, महा० ॥ ८ ॥ ८ । जाणमाणो परिनाते, सच्चामोसाणि भासती । अज्झीणझंझे अरये, महा० ॥ ९ ॥ ९ । अणासायस्स णयवं, दारं तस्सेव धंसिया । विपुलं विक्खोभति ताणं, किच्चाणं पडिबाहिरं ॥ १० ॥ उवकसंतंपि जपेत्ता, पडिलोमाहिं वग्गुहिं । भोग भोगे वियारेति, महामोहं० ॥ ११ ॥। १० । अकुमारभूते जे केली. कुमारभूतेत्तऽहं वदे । इत्थीविसयगेहीए, महामोहं० ॥१२॥। ११ । अवभचारी जे केई, बंभचारित वदे । गद्दभेव गयां मज्झे, विस्सरं नदती नदं ।। १३ ।। अप्पणी अहिते वाले, मायामोस बहुं सयं । इत्थीविसयगेहीए, महामोहं० ॥ १४ ॥ १२ ॥ जं निस्सिओ उ वहती, जससाऽहिगमेण य । तस्स लुम्भइ वित्तंसि, महामोहं० ॥। १४ ।। १३ । इस्सरेणऽवु गामेण, अणिस्सरे इस्सरे कते । तस्स संपग्गहीयस्स, सिरी अतुलमागता || १६ || इस्सादोसेण आइडे, कलुसाऽऽतुलचेतसा । जे अंतरागं चेतेती, महामोहं० ॥ १७ ॥ १४ । सप्पी जथा अंडपुडं, भन्त्तारं जो विहिंसती । सेणावतिं पसत्थारं, महामोहं० ।। १८ ।। १५ । जे णायगं च रट्ठस्स, णेतारं णियगस्स वा । सेट्ठि बहुरथं हंता, महामोहं० ||१९|| १६ || | बहुजणस्स णेतारं, दीवं ताणं च पाणिणं । एतारिसं नरं हंता, महामोहं० || २० || १७ | उवहितं पडिविरतं, संजतं तु समाहितं । विउकंम धंमा भंसेज्जा, महा० ॥ २१ ॥। १८ । तहेव णंतणाणीणं, जिणाण वरदसिणं । तेसिं अवण्णिमे वाले, महा० ॥ २२ ॥ १९ । नेयाउयस्स मग्गस्स, दुट्ठे अवहरती बहुं । तं तप्पियं नो भासेति, | महा० || २३ || २० || आयरियउवज्झारहिं, सुते विषयं च गाहिते । ते चैव खिंसती वालो महा० ॥२४॥२१॥ मोहनीयस्थानानि ॥ १५०॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy