SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा अट्ठावीसतिविहे आयारकप्पे ॥ सूत्रं ॥ २८ ॥ तत्र आयारस्स पंचवीस अज्झयणाओ, घातियं अणुपातिय आरोव-पापश्रुतानि ध्ययने गुणत्ति तिविहं निसीहं, ते अट्ठावीसं । एत्थ पडिसिद्धकरणादि जाव दुक्कडन्ति ।। मोहनीयएगुणतीसाए पावसुतपसंगेहिं।।सूत्रतं पुण पावसुतं एवं एगुणतीसतिविहं भवति, तंजथा-अट्ठ निमित्तंगाणि दिव्बउप्पामास्थान | २ अंतलिक्खं च ३। भोमं ४ अंगं ५(च) सरं ६,लक्खणं ७ वंजणं ८ तत्थ एक्कक्कं तिविधं, तंजथा-सुत्तं वित्ती वत्तिय, तत्व ॥१४९॥ अंगवज्जाणं सत्तण्हं सहस्सं सुत्तं सतसहस्सा विची कोडी वत्तियं, अंगस्स सतसहस्सं सुत्तं कोडी वित्ती अप्परिमितं वत्तियं, एते चउव्वीस, तथा गणितं १ जोतिसं २ वागरणं ३ सद्दसत्थं ४ धणुब्वेदो ५, एसा गुणतीसा, जाणि वा सूयगडे भणिताणि । | एत्थ पसंगा- मज्जादातिक्कमेण पवत्तणाणि । एत्थ पडिसिद्धकरणादिणा जाव दुक्कडंति ॥ तीसाए मोहणीयट्ठाणेहिं ॥ सूत्रं ।। ताणि पुण इमाणि तीसं, अह खलु अज्जो ! मोहणिज्जट्ठाणाई जाई इमाई-इत्थी वा पुरिसो वा अभिक्खणं २ आयरमाणे वा समायरमाणे वा मोहणिअत्ताए कंमं पकरेति, तंजथा-जे केइ तसे पाणे, वारिमझे विगाहिया । उदएणोकस्स मारेति, महामोहं पकुव्वती॥१॥शपाणिणा संपिहित्ताणं सोयमावरिय पाणिणा। | अंतोणदंतं मारेती, महामोहं पकुव्वती ॥२॥२। जाततेयं समारम्भ, बहुं ओरुभिया जणं । अंतो धूमेण मारेती, महामोहं०॥३॥३। सीसंमि जो पहणती, उत्तमंगंमि चेतसा विभज्ज मत्थगं, फाले, महामोहं॥४॥1 ॥१४९॥ | सीसावेढेण जे केइ, आवेदति अभिक्खणं । तिव्वं असुहमायारे, महा०॥५॥५। पुणो. पुणो विहिणिए, जो णं उवहणे जणं । फालेण अदु डंडेण, महा० ॥६॥६। गूढायारी निगृहेज्जा, मायं मायाए छायए। असव्य 453 जनसे %ार
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy