SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणालाउदओ जदिवि किर मारणतिया वेदणा तोवि अहिवासेयव्वा, एत्थोदाहरण-रोहिडगं नगर, ललिता गोट्ठी, रोहिणी जुनकणिका, ध्ययने |सा अण्णं जीवणोवायं अलभंती तीसे गोट्ठीए भत्तं परंधिता, एवं कालो वच्चति, अण्णदा तीए कटुकं दोद्धिकं बहुसंभारसमितं । संगपाय | उवक्खडितं, विण्णासति जाव मुहे ण तीरति कातुं, तीए चिंतितं- खिसिया होमि गोडिएहिंति सिग्धं अण्णं उवक्खडेमि, एतं चित्ता॥२११॥ भिक्खायराणं दिज्जिहिति, मा दबसंजोगो नासतु, जाव धम्मरुची नाम साधू मासखमणपारणगढाए पविट्ठो, तस्स दिणं, राधना आगतो आलोएति गुरूणं, तेहिं भाजणं गहितं, खारगंधो य णातो, विण्णासितं तेहिं, चिंतितं-जो एतं आहारेति सो मरति, भणितो विणेहि बाहिन्ति, सो गहाय अडविं गतो, एकत्थ दड्डरोक्खरे विकिंचामित्ति पत्ताबद्धं मुयंतस्स हत्थो लित्तो, सो तेण एकट्ठा *पुट्ठो, तेण गंधेण कीडियाओ आगताओ, जा जा खाति सा सा मरति, तेण चिंतितं-मए एकेण वा समप्पतुति मा जीवघातो भव-1 | तुत्ति एकते थंडिल्ले आलोचितपडिक्कतो मुहणंतकं पडिलेहेत्ता अणिदंतेण आहारितं, बेदणा य तिय्बा जाता अहितासिता, सिद्धो । एवं अहियासेतव्वं २९ ।। संगो नाम 'संज संग' येनास्य भयमुत्पद्यते तं जाणणापरिणाए णातूणं पच्चक्खाणपरिणाए पञ्चक्खातब्व, तत्थोदाहरणंचंपाए जिणदेवो सत्थवाहो सावको जाव उग्घोसत्ता अहिछत्तं वच्चति, अंतरा अडविं पवण्णो,सत्थो पुलिंदेहिं बिलुलितो, वच्चंतो सो सावओ नासतो अडविं पविट्ठो, जाव पुरतो अग्गी मग्गतो बग्घा दुहतो पवातं, सो भीतो असरण णातूणं सतमेव भावलिंग | पडिवज्जेत्ता कतसामायिको पडिमं ठितो, सावएहिं खइतो सिद्धो । एवं संगपरिणाए जोगा संगहिता भवंति ३०॥ पायच्छितं करेंतस्स जथाविधीए देंतस्स य उववज्जित्ता जोगा किर संगहिज्जति । तत्थोदाहरण-एगत्थ नगरे धणगुत्ता SEWA RERARRERAKSHASARAI ॥२१ RSS
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy