________________
प्रतिक्रमणा ध्ययने
॥२१०॥
झाणेणं संवरो जोगाणं जत्थ सो झाणसंवरजोगो, जोगसंगहो । तत्थोदाहरणं संववद्धणे नगरे मुंडिवओ राया, तत्थ वसुभूती आयरिया बहुसुता, तेहिं सो राया उवसामितो सड्डो जातो, ताणं सीसो पूसमितो बहुस्सुतो अण्णत्थ ओसण्णो अच्छति, अण्णदा तेसिं आयरियाणं चिंता जाता - सुदुमज्झाणं पविसामि तं महापाणसरिसयं, तं किर जाहे पविसति ताहे एवं जोगसंनिरोधं करेति जथा किंचिवि ण चेतति, ताण य जे मूले ते अगीतत्था, तेण पृसमितो सद्दावितो, आगतो, कहितं से, तेण पडिवणं, ताहे ते एकत्थ उब्वरए निव्वाघातेण झायंति, सो तेण अंतेण ताणं पवेसं न देति, भणति एतो ठिता बंदह, आयरिया वाउला, ते एवं करेंति । अण्णदा ते अवरोप्परं मंतेति किं मण्णे होज्जा १, गवेसामु ता, एगो उब्वरगबारे ठितो निव्वण्णेइ, चिरं अच्छितो, आयरिओ न चलति न फंदति, ऊसासनीसासोवि नत्थि, सुमो किर एवं, तेण गंतूण अण्णसिं कहितं, तेहिवि जोहतं, ते रुट्ठा, अज्जो ! तुमं आयरिए कालगएवि न कहेह; सो भणति ण कालगतत्ति, झायंति, मा वाघातं करेह, अण्णे भणति पव्वद्दतगा एसो लिंगी मण्णे वेतालं वा साहेतुकामो लक्खणजुत्ता आयरिका तेण न कहेति, अज्ज रतिं पेच्छिहिध, ते आरद्धा तेण समं विवदितुं तेण वारिता, ताहे तेहिं सो राया उत्सारेतूणं आणतो, आयरिया कालगता सो लिंगी न देति निप्फेडितुं, एसोवि राया पेच्छति, तेणवि पत्तितितं जहा कालगतत्ति, पूसमित्तस्स न पत्तीयति, सीया सज्जिता, जाहे णिच्छओ णातो ताहे विणासितं सेहेहिंति, पुब्वं भणितो सो आयरिएहिं जाहे अगणी अण्णो वा अच्चयो होज्जा ताहे बामंगुडए छिवेज्जासिति, छित्तो, तो पडिबुद्धो, भणइ- किं अज्जो ! वाघातो कतो?, भणति-पेच्छह एतेहिं सेहेहिं तुज्झ कतं, ते अंबाडिता एरिसिका किरिका पविट्ठो । एरिसिक किर झाणं पविसितव्यं तो जोगा संगहिता भवति २८ ।।
ध्यान
संवरयोगः
॥२१०॥