SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥२१०॥ झाणेणं संवरो जोगाणं जत्थ सो झाणसंवरजोगो, जोगसंगहो । तत्थोदाहरणं संववद्धणे नगरे मुंडिवओ राया, तत्थ वसुभूती आयरिया बहुसुता, तेहिं सो राया उवसामितो सड्डो जातो, ताणं सीसो पूसमितो बहुस्सुतो अण्णत्थ ओसण्णो अच्छति, अण्णदा तेसिं आयरियाणं चिंता जाता - सुदुमज्झाणं पविसामि तं महापाणसरिसयं, तं किर जाहे पविसति ताहे एवं जोगसंनिरोधं करेति जथा किंचिवि ण चेतति, ताण य जे मूले ते अगीतत्था, तेण पृसमितो सद्दावितो, आगतो, कहितं से, तेण पडिवणं, ताहे ते एकत्थ उब्वरए निव्वाघातेण झायंति, सो तेण अंतेण ताणं पवेसं न देति, भणति एतो ठिता बंदह, आयरिया वाउला, ते एवं करेंति । अण्णदा ते अवरोप्परं मंतेति किं मण्णे होज्जा १, गवेसामु ता, एगो उब्वरगबारे ठितो निव्वण्णेइ, चिरं अच्छितो, आयरिओ न चलति न फंदति, ऊसासनीसासोवि नत्थि, सुमो किर एवं, तेण गंतूण अण्णसिं कहितं, तेहिवि जोहतं, ते रुट्ठा, अज्जो ! तुमं आयरिए कालगएवि न कहेह; सो भणति ण कालगतत्ति, झायंति, मा वाघातं करेह, अण्णे भणति पव्वद्दतगा एसो लिंगी मण्णे वेतालं वा साहेतुकामो लक्खणजुत्ता आयरिका तेण न कहेति, अज्ज रतिं पेच्छिहिध, ते आरद्धा तेण समं विवदितुं तेण वारिता, ताहे तेहिं सो राया उत्सारेतूणं आणतो, आयरिया कालगता सो लिंगी न देति निप्फेडितुं, एसोवि राया पेच्छति, तेणवि पत्तितितं जहा कालगतत्ति, पूसमित्तस्स न पत्तीयति, सीया सज्जिता, जाहे णिच्छओ णातो ताहे विणासितं सेहेहिंति, पुब्वं भणितो सो आयरिएहिं जाहे अगणी अण्णो वा अच्चयो होज्जा ताहे बामंगुडए छिवेज्जासिति, छित्तो, तो पडिबुद्धो, भणइ- किं अज्जो ! वाघातो कतो?, भणति-पेच्छह एतेहिं सेहेहिं तुज्झ कतं, ते अंबाडिता एरिसिका किरिका पविट्ठो । एरिसिक किर झाणं पविसितव्यं तो जोगा संगहिता भवति २८ ।। ध्यान संवरयोगः ॥२१०॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy