SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ वन्दनाध्ययन ॥२४॥ SCHOCOLARSAMACCHECCACCA ६ मेवं वक्तुं, यस्मात्तु संसग्गी पिनासिका भवत्यविनासिका च ततः प्रतिषिध्यते, अणत्थसंदेहोवि निवित्तीए अंगमितिकातुं । किंच-1 कुशीलजे भगवन्तो जिनादयस्तेषां यत्र वा तत्र वापि वसतां नैव दोषा यत् आत्मसमुत्था उत्पद्यन्ते, किंतु तं वेतालेतूण गेण्हितव्वं जं संसर्गसहणं असहूणं च सव्वेसामेव वारण अणवत्थपसंगाद् , अदोसवारणं च, जथा मरुएणं सेसावि परिचत्ता पुत्ता एगस्स परिरक्खन त्यागः |निमित्तं अणवत्थादिनिवारणत्थं च, एवमिहावि, उक्तं च-"रण्णो गिहवतीणं च, रहस्सारक्खियाणि य॥" सिलोगो । तत्व यद्यपि सव्वेसि ते दोसा न उप्पज्जति तथावि सव्वेसामेव वारणं कतं, एवमिहापि वारणं, अहवा एक्को न विनट्ठ इति न घेत्तव्य, सिद्धोऽप्यनयो न प्रशंसितव्यः, तस्मासैः सह संसगी वर्जनीया इति । पुणो आह आलावादिमत्तं संसम्गि जदि करेज्ज ता किं, | भण्णति-न कप्पति, यतो ऊणगसयभागणवि०॥ ११३० ॥ जथारिटे कट्ठ वा सिला वा लोहं वा दुपदं वा चतुष्पदं वा पडित समाणं लवणी|मवति, तस्स लवणस्स उवरियो अंतो तस्स दव्वस्स हेडिल्ला भाया जो तंमि लोणे पतिहितो सो सहस्सतिमो होज्जा अतिरित्तो वा, | एचिल्लियाएवि संसग्गीए उवरिमं असंबद्धमवि लोणीभवति अचिरेणं, एवमिहापि, एवं खलु सीलमतो०॥११३२॥ सीलमंतोवि होन्तओ ताणं थोवाएवि संसग्गीए णासति संवसणाणुमोदणादीहिं संजमाओ, इहलोगेवि ताण तणएहिं दुच्चरिएहिं घेप्पेज्जा, एसोवि ताण मम्झेत्ति, आदिग्गहणेण न केवलं लवणागरे, अण्णोऽवि भंडखाइया नाम रसो अत्थित्ति सुणिज्जति, तत्थ लोहंपि जाव ओगाहिज्जति ताव फुडति, ओक्खिप्पंतो जत्तियं अवगाढं तं तत्थेव गहुँ, जत्तियं न ओगाढं तत्तिय अच्छति, अतः एवमादिसु कारणेसु खणमवि ण खमं काउं० ॥११३३॥ किं पुण चिरओ ?, एवं सीलवान तैर्मिलितः लहुं चेव भंडखाइयांदिवतेण गि 545-455131543-44-15
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy