________________
प्रतिक्रमणा
ध्ययने ॥१२२॥
दा
SARAM
पोसह समं अणुपालेति रातिभत्तपरिणाते सचित्ताहारपरिणाते दिवावि राओवि बंभयारी असिणाणए यावि भवति चोसट्टकेसक- उपासककुखमंसुरोमणहे जाव अट्ठ मासा एते गुणा धारेतित्ति अट्रमा उ०८॥ अथावरा नवमा उ• दंसण० जथा अट्ठमाए तहेव जाव।
प्रतिमा: |दियावि राओवि बंभयारी असिणाणए याचि भवति वोसट्टकेसकरखमंसुरोमणहे आरंभे परिण्णाते भवति,पेस्सारंभे से णो परिप्रणाते है। भवति जाव नव मासा एते गुणा धारेतित्ति नवमा उ०९॥ अहवरा०दसण तहेव जाव आरंभे परिणाते भवति पेसारंमेवि से | परिण्णाते भवति जाव दस मासा एते गुणा धारेतित्ति दसमा उ १०॥ अहावरा एकारसमा उवासगपडिमा दंसणसावए जाव दसमाए तहेव रोमनहे सारंभपरिणाते उहिट्ठभत्तविवज्जगे समणभृते यावि भवति, समणाउसो! तस्स णं एवं भवति सव्वतो पाणातिपातातो वेरमणं जाव सब्बातो राइभोयणातो वेरमणं खुरमुंडए वा लुत्तकेसए वा अचेलए वा एगसाडिए वा संतरुत्तरे वा रयहरणपडिग्गहकक्षमायाए जे इमे समणाणं णिग्गंथाणं आयारगोयरिए भम्मे पण्णते तं संमं फासेमाणे अण्णतरं दिसि वारीएज्जा अवससं तं चैव जाव समणोवासए पडिमावण्णए अहमंसीति वत्तव्वेति जाव एकारसमाए गुणा धारेतित्ति एक्कारसमा उवा| सगपडिमा ।। एताओ एकारस उवासगपडिमाओ जाव पण्णताओति । एवं जथा दसासु। एस्थ पडिसिद्धकरणादिणा जाव दुकडंति । पारसहिं भिक्खुपडिमार्टि, तस्थ मासादी गाथा, ताओ पुण इमाओ, तंजथा-मासिया भिक्खुपडिमा दोमासिया
॥१२२॥ तिमासिया चउमासिया पंचमासिया छम्मासिया भिक्ख० सत्तमासिया भिक्खु० पढमसत्तराईदिया. दोच्चा सत्तराइंदिया तच्चा । सत्तराईदिया अहोराडया एगराइया भिक्खपडिमा। मासियणं भिवपडिम पडिवण्णस्स अणगारस्स मास निच्चवोसट्टकाए
AR