________________
प्रतिक्रमणा ध्ययने
॥ ११९॥
पालेत्ता भवति, से णं असिणाणए वियडभोई मउलियडे रातोवरायं बंभचारी, सचित्ताहारे से अपरिण्णाते भवति, सेणं एतारुवेणं विहारेण विहरमाणे जहण्णेण एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासे विहरेज्जा ६ || अहावरा सत्तमा उवास गपडिमा, सव्वधम्मं० जाव रातोवरायं बंभचारी, सचित्ताहारे से परिष्णाए भवति, आरंभा से अपरिण्णाया भवंति से णं एतारूत्रेणं विहारेणं विहरमाणे जहणेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं सत्त मासे विहरेज्जा, सत्तमा उवासगपडिमा ७ ॥ अहावरा अडूमा उचासगपडिमा सव्वधम्म० जाव रातोवरायं बंभचारी सचित्ताहारे से परिणाए भवति आरंभा से परिण्णाता, पेसा से अपरिण्णाता भवति, से णं एतारूवेणं विहारेणं विहरमाणे जहणणं एगाहं वा दुयाई वा तियाहं वा उकोसेणं अठ्ठ मासे विहरेज्जा, अट्टमा उवासगपडिमा ८ ॥ अथावरा नवमा उदासगपडिमा सव्वधम्म० जाव आरंभा से परिण्णाता पेस्सा से परिणाया, उद्दिभत्ते से अपरिण्णाए भवति, से णं एतारूवणं विहारेणं विहरमाणे जहणणं एगाहं वा दुयाहं वा तियाहं वा उकोसेणं नव मासे विहरेज्जा, नवमा उवास पडिमा ९ ॥ अहावरा दसमा उवास गपडिमा सव्वधम्म० जाव पेसा से परिण्णाता उद्दिभत्ते से परिण्णाए भवति, से णं खुरमंडाए वा छिहालधारए वा, तस्स णं आलत्तसमाभठुस्स कप्पंति दुवे भासाओ भासितए, तंजथा- जाणं वा जाणं अजाणं वा णो जाणं, से णं एतारूवेणं विहारणं जहणणं एगा० दुया० तिया० उक्कोसेणं दस मासे विहरेज्जा, दसमा उवासगपडिमा १० || अहावरा एकारसमा उवासगपडिमा सव्वधम्म० जाव उद्दिट्टभत्ते से परिष्णाते भवति, से पं खुश्मुंड वा लुक्कासरए वा गहियाय । रभंडणेवत्थे जे इमे समणाणं निरगंथाणं धम्म तं संम कारणं संफासेमाणे पालेमाणे पुरतो जुगमातं पेहमाणे दद्दण तसे पाणे ओघट्टु पादं रीएज्जा साहद्दु पायं रीएज्जा वितिरिच्छं वा पादं कट्टु रीएज्जा, सति पर
उपासकप्रतिमाः
॥ ११९॥