SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ उपासक प्रतिमा: प्रतिक्रमणा को संजतामेव परिकमज्जा, णो उज्जुतं गच्छेज्जा, केवलं से णातए पेज्जबंधणे अयोच्छिन्ने भवति, एवं से कप्पति णातविधि ध्ययने एत्तए, तत्थ से पुव्वागमणेणं पुयाउत्ते चाउलोदणे पच्छाउत्ते मिलिंगसूबे, कप्पति से चाउलोदणे पडिग्गाहेत्तए, णो से कप्पति ॥१२ मिलिगसूवे पडिग्गाहेत्तए, तत्थ से पुव्वागमणणं पुवाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे कप्पइ से भिलिंगसूवे परिग्गाहित्तए,* 1 नो से कप्पइ चाउलोदणे पडि०, तत्थ से पुव्वागमणेणं दोवि पुयाउ० कप्पति से दोवि पडिग्गाहेत्तए, तत्थ से पुवागमणेणं दोवि पच्छाउत्ताई णो से कप्पति दोवि पडिग्गाहेत्तए, जे से पुवागमणेणं णो पुवाउत्ते णो से कप्पति पडिग्गाहित्तए, तस्स णं गाहावतिकुलं पिंडवायपडियाए अणुप्पविठ्ठस्स कप्पति एवं वदित्तए-समणोवासगस्स पडिमं पडिवण्णस्स भिक्खं दलयह, तं चेतास्वेणं विहारेणं विहरमाणं केई पासेत्ता वदेज्जा- के आउसो ! तुम वत्तव्वे सिया ?, समणोवासए पडिमापडियण्णए अहमंसीति वत्तव्यं, सेणं एतास्वेण विहारेणं विहरमाणे जहण्णेणं एगाहं वा दयाहं वा तियाह वा उक्कोसेणं एकारस मासे विहरेज्जा एक्कारशसमा उवासगपडिमा ॥ ११ ॥ इति ।। एत्थ कहवि अण्णोवि पाढो. दीसनि, तंजथा- इमाओ खलु एक्कारसाओ उवासगपडिमाओ पण्णत्ताओ, तंजथा- दंसण& सावगो १ कतवयकंमे२ कतसामाइए ३ पोसहोववासणिरए ४ राइभत्तविरते ५ सचित्ताहारपरिणातो ६ दिया बंभचारी रातो परिमाणकडे ७ दियावि रातोवि बंभयारी असिणाणए यावि भवति वोसदकेसकक्खमंसरोमणहो८ आरंभपरिणातो९ पेस्सआरंभपरिण्णाते १० उद्दभत्तचिवज्जए समणब्भूते यावि भवति ११ ।। तत्थ खलु इमा पढभा उवासगपडिमा-दसणसावए यावि भवति, तस्स णं एवं भवति- अस्थि लोए अत्थि अलोए अत्थि जीवा एवं अजीवा बंध मोक्खे पुण्णे पावे आसवे संवरे वेदणा SAREE MARCRORE % 3D ॥१२०॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy