________________
वन्दना- 31 वट्टति, तेसिं च कडादीणं थेराणं अंतियं पढति, अण्णदा मोहणिज्जेण वाहिज्जतो भिक्खाए गतेसु साधुसु वितिज्जएणं सण्णा- वन्दनादिषु ध्ययन पाणियं आणावेत्ता मत्तयं गहाय उवहतपरिणामो बच्चति, दूरं गतो परिसंतो एगत्थ वणसंडे वीसमति, तत्थ वणसंडस्स पुफिय
दृष्टान्ता: चूर्णी
फलियस्स मज्झे समी असणवसणादिया चेइयाए पेढियाए य सुपरिग्गहिता, तीसे तदिवसं जत्ता, लोको महतीइड्डीए अच्चति ॥१६॥का
धुन्वति, किं एतं अच्छेह ?, इमे असोगवरपादवे ण अच्चेह, ते भणंति-पुब्बएहिं एवं कतेल्लयं तं जणो वंदति, तस्स चिंता जाता|पेच्छह जारिसिया समी तारिसओमि अहं, अण्णेवि तत्थ बहुस्सुता रायइन्भपुत्ता अत्थि ते ण ठविता, अहं ठवितो, तो मम पूयंति, कतो मज्झ समणत्तणी, रतहरणचितीगुणेणं वंदंति जेण आयरिएहिं जितो ठवितो, एरिसियं रिद्धिं मुइत्ता किह गच्छामि , तत्थेव णिविण्णो वेयालियं पडिनियत्तो, इतरेवि भिक्खातो आगता, मग्गंति, ण लहंति सुतिं वा पवत्तिं वा, सो आगतो आलो. एति- जहाऽहं सन्नाभूमि गतो, मूलो उद्धातितो, तत्थ पडितो, पुणो वोसिरावाणयाए दुक्खवितो अच्छितो, इदाणि उवसंतो
आगतो मि, ते तुट्ठा, पच्छा कडादीणं आलोएति, पादच्छित्तं च पडिवज्जति, पच्छा तस्स भावचिती जाता, णाणदंसणचरिदाचाणि भावचिती । चितित्ति गतं ॥
___इदाणिं किइकंम, कृत्यं कर्म गुरूणां, दव्वकितिकम्मं णिण्हगादीणं अणुवउत्ताणं उवउत्ताणं वा दवाणिमित्तं वा, भावकिअतिकम णीतागोतादिकंमक्खवणट्ठताए जं कीरति, तत्थ दवकितिकमे भावकितिकमे य उदाहरणं-बारवती वासुदेवो, वीरओ४ कोलिओ, सो वासुदेवभत्तो. सो य किर वासुदेवो वरिसारत्ते बहवे जीवा यहिज्जंतित्ति ण णीति, सो वीरओ बारमलहंतो पुप्फपुडियाए बारस्स मूले अच्चणितं काऊण बच्चति दिणे दिणे, ण य जेमेति, ओरूढमंसु जातो, वत्ते वरिसारत्ते राया णीति, सब्वेवि
ॐॐॐॐ
॥१६