SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ वन्दना- 31 वट्टति, तेसिं च कडादीणं थेराणं अंतियं पढति, अण्णदा मोहणिज्जेण वाहिज्जतो भिक्खाए गतेसु साधुसु वितिज्जएणं सण्णा- वन्दनादिषु ध्ययन पाणियं आणावेत्ता मत्तयं गहाय उवहतपरिणामो बच्चति, दूरं गतो परिसंतो एगत्थ वणसंडे वीसमति, तत्थ वणसंडस्स पुफिय दृष्टान्ता: चूर्णी फलियस्स मज्झे समी असणवसणादिया चेइयाए पेढियाए य सुपरिग्गहिता, तीसे तदिवसं जत्ता, लोको महतीइड्डीए अच्चति ॥१६॥का धुन्वति, किं एतं अच्छेह ?, इमे असोगवरपादवे ण अच्चेह, ते भणंति-पुब्बएहिं एवं कतेल्लयं तं जणो वंदति, तस्स चिंता जाता|पेच्छह जारिसिया समी तारिसओमि अहं, अण्णेवि तत्थ बहुस्सुता रायइन्भपुत्ता अत्थि ते ण ठविता, अहं ठवितो, तो मम पूयंति, कतो मज्झ समणत्तणी, रतहरणचितीगुणेणं वंदंति जेण आयरिएहिं जितो ठवितो, एरिसियं रिद्धिं मुइत्ता किह गच्छामि , तत्थेव णिविण्णो वेयालियं पडिनियत्तो, इतरेवि भिक्खातो आगता, मग्गंति, ण लहंति सुतिं वा पवत्तिं वा, सो आगतो आलो. एति- जहाऽहं सन्नाभूमि गतो, मूलो उद्धातितो, तत्थ पडितो, पुणो वोसिरावाणयाए दुक्खवितो अच्छितो, इदाणि उवसंतो आगतो मि, ते तुट्ठा, पच्छा कडादीणं आलोएति, पादच्छित्तं च पडिवज्जति, पच्छा तस्स भावचिती जाता, णाणदंसणचरिदाचाणि भावचिती । चितित्ति गतं ॥ ___इदाणिं किइकंम, कृत्यं कर्म गुरूणां, दव्वकितिकम्मं णिण्हगादीणं अणुवउत्ताणं उवउत्ताणं वा दवाणिमित्तं वा, भावकिअतिकम णीतागोतादिकंमक्खवणट्ठताए जं कीरति, तत्थ दवकितिकमे भावकितिकमे य उदाहरणं-बारवती वासुदेवो, वीरओ४ कोलिओ, सो वासुदेवभत्तो. सो य किर वासुदेवो वरिसारत्ते बहवे जीवा यहिज्जंतित्ति ण णीति, सो वीरओ बारमलहंतो पुप्फपुडियाए बारस्स मूले अच्चणितं काऊण बच्चति दिणे दिणे, ण य जेमेति, ओरूढमंसु जातो, वत्ते वरिसारत्ते राया णीति, सब्वेवि ॐॐॐॐ ॥१६
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy