________________
वन्दनाध्ययन
चूणी
॥१५॥
BHARASALASASARAकर
वन्दनादिषु गता, विगालो जातत्ति बाहिरिवाए ठिता, सावओ य नगरं पविसितुकामो, सो मेहि भणितो-सीतलाणं आयरियाणं कहेज्जहत्ति जी
दृष्टान्ताः जे तुम्म भाइणेज्जा ते आगता, विगालोत्ति न पविट्ठा, तेण कहितं, ते तट्ठा, इमेसिपि रत्तिं सुभेणझवसाणेणं चउण्हवि केवलनाम उप्पण्णं, पभाते आयरिया दिसाओ पलोएंता अच्छंति-एत्ताए मुहुत्तेण एहिन्ति, सुत्तपोरिसिपि मण्णे करेंतित्ति अच्छंति, उग्धा डाए अत्थपोरिसिंति, अतिचिरावेंते तं देउलियं गता, ते वीतरागा णाढायंति, डंडओ ठवितो,. पडिक्कतो, आलोइयं, संदिसह कतो चंदामि', तेहिं भणितं-जतो रोयति, सो चिंतेति-अहो दुट्ठसेहा णिल्लज्जत्ति, तथावि रोसेणं वंदति, केवली य किर पुव्वपव उवयारं न भंजति जाव न पडिभिज्जति, एस जीवकप्पो, तेसु नत्थि पुव्वपवतो उवगारोत्ति भणंति- अज्जो दववंदणएण वंदितं, एत्ताहे भाववंदणएण वंदाहित्ति, ते य किरतं वंदंतं कसायकंडएहिं छट्ठाणपडितं वर्दृतं पेच्छंति तेण पडिचोदितो, सो भणति- एतंपि णज्जति ?, तेहिं भणितं-बाद, कि अतिसयो अत्थि ?, आम, किं छउमथिओ केवलिओ', भणति- केवलिओ, ताहे सो किर तहेव उद्धसितरोमकूवो अहो मया मदभग्गेण केवली आसाइतत्ति संवेग गतो तेहि चेव कंडगाणेहि पडिनिमको जाव अपुव्वकरणज्झाणं अणुप्पविट्ठो जाव केवलनाणं समुप्पण्णं चउत्थगं वंदंतस्स समत्तीए, सच्चक काइया चेट्ठा एगमि बंधाय एगमि मोक्खाय । पुचि दव्ववंदणगं जातं ॥
इदाणिं चितिकम, दव्वचिती भावचिती य, चिंचयने दवचिती पेढं, अहवा रयहरणादी बाहिरं लिंमं, एस लोउत्तरिया, & ॥१५॥ लोइया बोडियानण्हगतच्चण्णियाणं लिंगगहणं । भावचिती जाणदंसणचरणाण उवचयो । तस्थ उदाहरणं-खुडओ। एगो आयरिओ, तेणं कालं करेमाणेणं लक्खणजुत्तो आयरिओ ठवितो, सो खुडओ, ते सव्वे पव्वड्या तस्स भत्तेण व परमेण य अतीव