________________
RICT
प्रत्याख्यान चूर्णिः
तृतीयमणुव्रतं
॥२८७॥
CAREESA
अण्णसिं पगासेति, ताहे सा लज्जिता अप्पगं वा परं वा मारेज्जा, तत्थ मधुरावाणियओ उदाहरणं, दिसाजत्तं गतो, मज्जा से | उब्भामएण समं संसत्ता, अण्णदा सो वाणियओ पडियागतो, कप्पडियवेसेणं अपणो घरं आगतो, भज्जाए भण्णति-कप्पडिया मम वयणं करेहि भोयणं ते सुंदरं दाहामि, जं आणवेसि तं करेमि, सा ओगाहिमगाणि वियर्ड च पिडियाए काऊणं कप्पडियस्स | खंघे दातुं उन्मामगघरं गंतु भणति-कप्पडिया! तहिं चव घरे जाहि रक्खज्जाहि य, उब्भामएण समं मिलतीए जं किंचि बोलिय | तपि ण उग्गाहियं, सा उम्भामएण समं सोतुं पडियागया, कप्पडिओ णिग्गंतुं वितियदिवसे घरमागतो, तद्दिवसं रत्तिं पतिणा समं सुवंती तं पुच्छति- कहं घुलिओसि एच्चिरं १, सो भणति-अत्थनिमित्त, इमं च मे दिटुं, ताहे सव्वं परववेदसेणं कहेति, सा चिंतेति--अहं चेव पडिभिन्ना, तीए अप्पओ मारिओ । कूडलेहकरणे अनृतदोसेण वज्झज्ज मारेज्ज वा भैरवीसु जातो, अण्णे य एवमादि उदाहरणा । एतं च भावए--कुंदुज्जलभावाणं णमामि णिच्चं च सव्वसंघाणं । सव्वेसिं साहणं चिंतेयव्वं च हिदएणं ॥१॥ गतं वितियं ॥
इदाणि ततियं थूलगादत्तादाणातो वेरमण, तत्थ थूलगादत्तादाणं सेत्यादि, थूलगादत्तादाणं नाम जेण चोरसहो होइ |तं परिहरितव्वं, चोरबुद्धीए अप्पंपि जणवयसामन्नं पच्चक्खाति खत्ते वा खले वा पंथे वा ण गेण्हियव्वं, जे पुण लड्डुगादि अणणु| अवेत्ता गेण्हंति तं सुहुमं, तं पुण अदत्तादाणं दुविई-सच्चित्तेत्यादि, एत्थवि अट्ठाणट्ठा जहसंभवं योज्ज, दोसगुणे एकं चेव | उदाहरण-एगा गोट्ठी, तत्थ एगो सावओ, ते गोडिया एवं ववसिया-एक्कस्स वाणियगस्स रतिं घरं मोसामोत्ति, सावओ णेच्छति, | इयरे ववसितु एक्कं थेरि पेच्छंति, आयुध ओग्गिरिउ भणंति-मा वल्ली, मारेस्सामोत्ति, तीसे थेरीए आहाभावेणं मोरपिच्छं मूले, 18
---ॐॐॐॐॐॐ
॥२८