________________
प्रत्याख्यान चूर्णि:
॥२८॥
R-AAAAAA
5 साध्वेक्कमेक्कस्स पाए पडति, मा भट्टारया ! मारेह, तेणं विहाणेण सव्वे पाएसु मोरपिच्छेण अंकिता, मुसित्ता गता, पमाते रनो तृतीय: | कहियं, थेरी भणति-संजाणामि जदि पेच्छामि, किह ?, भणति-अंकियनि, तम्मि णगरे जे मणूसा ते सहाविता, थेरीए णाया, ताहेर मणुनत
गहिता, असुगाए गोट्ठीए मुसं(सियं)ति, सो सावओ गहिओ, थेरी भणति ण पविट्ठो एस, अण्णो य लोगो भणति-एस एरिसकं न करेतित्ति, अण्णे भणंति-ते बत्तीसं गोडिगा, तेहिं कहिअ-ण एस चोरो, मुक्को पूजितो य, इयरे सासिया, साक्गस्स गुणो इयरेसिं दोसो इत्यादि । अविय-सावगेण गोट्ठीए चेव ववसिय जदि परिभविज्जति हीरति वा एवमातीहि कारणेहिं ताहे जा कुलपुत्ता तत्थ परिवसति तत्थवि ओहारगं हिंसादिएसु न देति णवि वा ताणं आयोट्ठासु ठातित्ति, सव्वत्थ जयति,उचितं मोत्तूण कलं दव्वादिकमागतं च उक्करिसं । णिवडियमवि जाणतो परस्स संतं ण गेण्हिज्जा ॥१॥ तं च पंचातिचारवि सुद्धं वेरमणं, ते च तेनाहड इत्यादि, तत्थ तेनाहडं जं चोरा आणेत्ता पच्छण्णं चोराहतं विक्किणति तं न गेण्हियव्वं, तत्थ चोरपडिच्छगादयो दोसाशतकरपयोगो तदेव तस्य कर्म तस्करः तेसिं भत्तं देति पत्थयणं वा अप्पेति वा एवमाइसु पयोगेसु ण वट्टियव्वं । विरुद्ध ण विदिण्णं गमणागमणं गामाईहिं तं जो अतिकमति अदिण्णादाणातियारे वट्टति ३। कूडतुलाए महल्लीए घेतुं थुड्डीलयाए पडिदेति, माणेवि पत्थगादिणा खुड्डूलएणं देति महल्लएण गेण्हति, पडिमाणेवि विभासा । तप्पडिरूवं कूडरूवे करेइ
॥२८॥ सुवनधूवितए दीणारे करेति,तेल्लस्स रुक्खतेल्लादि घते वसादि सुवनस्स जुत्तिसुवनादि एवमाति विभासा । एते परिहातेण अदिण्णादाणवेरमणमणुपालियं भवति । इणमवि चिंतेयव्वं अदिण्णदाणेदिणिव्व (दाणाउ णिच्च) विरयाणं। समतिणमतिमुत्ता] णमो णमो सब्वसाहणं ॥१॥ ततियं गयं ।