SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ प्रत्या चूर्णिः ॥२८६॥ आहणाहित्ति, तेण आहओ, मओ, गहितो, धाराणं णीओ, पुच्छिओ-को ते सक्खी, घोडासामिएण भणितं-तस्स चेव पुचो 131 द्वित सक्खी, तेण दाग्एण भणितं-सच्चमेतंति तहा दंडो य से मको। परलोए सच्चत्रयणेण जथा सच्चभासा सुरा, तथा जयणं करेज्जा,दा | जदिवि गिही अणियत्तो, णिच्चं भयकोहलोहहस्सेसु । णातिपमत्तो तेसुवि ण होज्ज जंकिंचिभणिओ य ॥१॥ किं तु बुद्धीए णिउणं भासेज्जा उभयलोगसुविसुद्धं । सपरोभयाण जं खलु ण सव्वहा पीडजणगं तु ॥२॥ | तं च सच्चं पंचतियारविसुद्धं अणुपालेतवं, तं० सहसा अब्भक्खाणे इत्यादि, सहसा भणति-तुमं चोरो पारदारिओ रायावगा रित्ति, तं च अण्णण सुतं खलपुरिसेणं, सो वा इतरो वा मारेज्ज वा दंडेज्ज वा एवंगुणोसित्ति, भएणं अप्पाणं वा तं वा सवर्णाश ४ वा बिहावेज्जत्ति, तम्हा पुव्वं बुद्धीए पेहेत्ता ततो वकमुदाहरे॥ रहस्सम्भक्खाणं, रहस्सं मन्तेंताणं भणति-एते इमं वा २ & रायावगारित्तणं वा मंतेतीति इत्येवमादि, तनिमित्तं जा विराहणा २। मोसोवदेसो नाम मोसं उवदिसंति, जहा पवंचमोसमासणे पगारं दंसेतित्ति, मोसोवदेसे उदाहरणं-एगेण चोरेण खत्तं खणिय णंदियावत्तेहि, वितियदिवसे तत्थ लोगो मिलितो, चोरकम्म पसंसति, सोवि तत्थेव अच्छइ, तत्थ एगो परिव्वायगो भणति-किं चौरस्स मुक्खत्तणं पसंसह, ताहे चोरेण विरहे सो परिवाओ पुच्छिओ-कहं मुक्खो?, ताहे भणति-एवं करेंतो बज्झेज्ज मारेज्ज वा, उवाएणं तं कज्जति जेण जीविज्जइत्ति, को उबाउत्ति , अहं कहेमि, केराडं दाणमग्गणवाउलं अच्छिन मग्गेज्जाहि, ताहे सो वाउलत्तणेणं पडिवयण तव ण देहिति ताहे कालुदेसे दाणग्गहणवाउलं चेष प्रतिदिषसं भणेज्जासि-देहि तं मम देहि तं ममंति बहुजणेणं बहुसुयं, जाहे भणति-ण किंचि घरेमि ताहे मए सक्खिल उवदिसिज्जाहि, एवं करणे ओसारिओ दवावितो य। सदारमंतभेओ जो अपणो भज्जाए सहजाणि रहस्सिपबोल्लियाणि ताणि विकास
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy