________________
प्रत्या
चूर्णिः
॥२८६॥
आहणाहित्ति, तेण आहओ, मओ, गहितो, धाराणं णीओ, पुच्छिओ-को ते सक्खी, घोडासामिएण भणितं-तस्स चेव पुचो 131 द्वित सक्खी, तेण दाग्एण भणितं-सच्चमेतंति तहा दंडो य से मको। परलोए सच्चत्रयणेण जथा सच्चभासा सुरा, तथा जयणं करेज्जा,दा | जदिवि गिही अणियत्तो, णिच्चं भयकोहलोहहस्सेसु । णातिपमत्तो तेसुवि ण होज्ज जंकिंचिभणिओ य ॥१॥
किं तु बुद्धीए णिउणं भासेज्जा उभयलोगसुविसुद्धं । सपरोभयाण जं खलु ण सव्वहा पीडजणगं तु ॥२॥ | तं च सच्चं पंचतियारविसुद्धं अणुपालेतवं, तं० सहसा अब्भक्खाणे इत्यादि, सहसा भणति-तुमं चोरो पारदारिओ रायावगा
रित्ति, तं च अण्णण सुतं खलपुरिसेणं, सो वा इतरो वा मारेज्ज वा दंडेज्ज वा एवंगुणोसित्ति, भएणं अप्पाणं वा तं वा सवर्णाश ४ वा बिहावेज्जत्ति, तम्हा पुव्वं बुद्धीए पेहेत्ता ततो वकमुदाहरे॥ रहस्सम्भक्खाणं, रहस्सं मन्तेंताणं भणति-एते इमं वा २ & रायावगारित्तणं वा मंतेतीति इत्येवमादि, तनिमित्तं जा विराहणा २। मोसोवदेसो नाम मोसं उवदिसंति, जहा पवंचमोसमासणे
पगारं दंसेतित्ति, मोसोवदेसे उदाहरणं-एगेण चोरेण खत्तं खणिय णंदियावत्तेहि, वितियदिवसे तत्थ लोगो मिलितो, चोरकम्म पसंसति, सोवि तत्थेव अच्छइ, तत्थ एगो परिव्वायगो भणति-किं चौरस्स मुक्खत्तणं पसंसह, ताहे चोरेण विरहे सो परिवाओ पुच्छिओ-कहं मुक्खो?, ताहे भणति-एवं करेंतो बज्झेज्ज मारेज्ज वा, उवाएणं तं कज्जति जेण जीविज्जइत्ति, को उबाउत्ति , अहं कहेमि, केराडं दाणमग्गणवाउलं अच्छिन मग्गेज्जाहि, ताहे सो वाउलत्तणेणं पडिवयण तव ण देहिति ताहे कालुदेसे दाणग्गहणवाउलं चेष प्रतिदिषसं भणेज्जासि-देहि तं मम देहि तं ममंति बहुजणेणं बहुसुयं, जाहे भणति-ण किंचि घरेमि ताहे मए सक्खिल उवदिसिज्जाहि, एवं करणे ओसारिओ दवावितो य। सदारमंतभेओ जो अपणो भज्जाए सहजाणि रहस्सिपबोल्लियाणि ताणि
विकास