SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ प्रत्या- ख्यान चूर्णिः ॥२८५॥ ACAMACACA- हाए दोसे परिहरेज्जा, सावेक्खो वा रोगणिमित्त, वायाए वा भणेज्जा--अज्ज ते ण देमि, संतिणिमित्तं वा उववासे कारावेज्जा, सव्वत्थषि जयणा, जया थूलगस्स पाणातिवातवरमणस्स अतियारो ण भवति तथा पयतितव्वं, एवं करेंतेण भोगतरियादि कतं ण भवति । नवि अतिदारुणडंडो हवेज्ज अणुकंपको सदा य भवे । तह होज्ज अप्पमत्तो जथा तु णातिक्कमे पाणे M॥१॥ एवं तु भावेज्जा-सव्वेसिं साधूणं णमामि जेसिं तु णत्थि तं कज्ज। जस्थ भवे परपीडा एवं च मणेण चिंतेज्जा ॥२॥ ६ गतं पढमं, इदाणिं वितियं थूलातो मुसावायातो वेरमणं । तत्थ थूलगमुसावायस्स समणोवासओ पच्चक्खाति, थूलव थुविसओ धूलो, जेण भासिएणं अप्पणो परस्स वा अतीवोवघातो अतिसंकिलेसे वा जायते तं ण वएज्जा, अट्ठाए अणट्ठाए वा, | सुहुमो उवहासखेड्डादी, एत्थवि जतितव्वं, भेदा पुण पंच, तंजथा-कण्णालिए० इत्यादि, तत्थ कण्णालियं जथा अकण्णं कणं मणति विवरीयं वा इत्यादि, एवं भणेतेण भोगंतराइयं कतं भवति, पदुट्ठो वा घातं करेज्जा कारवेज्जा मारेज्ज वा । भोमालिये | अणूसरं ऊसरं भणेज्जा वा, ऊसरं वा अणुसरं,एवं अप्पसासं बहुसास बहुसासं अप्पसासं, अणाभवंतंपि रागद्दोसण आमवंतं भणेज्जा, एत्थवि ते चैव अंतराइयपदोसा विभासितव्वा २। एवं गवालिए अप्पक्खीरं पसंसेज्जा बहुखीरं वा जिंदज्जा गुणदोसविवज्जो वा, एत्थवि ते चव दोसा ३। कूडं सक्खेज करज्ज, रागेण दोसेण वा लंचेण वा करेज्जा, एत्थवि ते चेव दोसा ४ । निम्खेवं अवहरति मुसावादेणं, थोवं वा ठवितं भणति, एवमादि, एत्थवि ते चेव दोसा। तत्थ मुसावादे पुरोहितो उदाहरणं जथा णमोक्कारे, ण भणज्जा, परलोए दुग्गंधमुहादी विभासेज्जा । गुणे उदाहरणं जथा कोंकणओ सावओ, मणूसणं भणितं घोडए णासन्ते CARAऊवाऊॐ ॥२८५॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy