SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्यान चूर्णिः ॥२८४॥ उवगूढो य, पडिवक्ख निग्गहं कातुं भणिओ-किं ते वरं देमि १, तेण णिरुज्झमाणेणावि पव्वज्जा चरिता, पव्वहतो, एवमादि इहलोगे, परलोगे सुदेवत्तसुमाणुसत्तदीहाउयादिणो उदाहरणं उचरिं भण्णिहिति । जयणाए य वट्टितव्यं परिसुद्धजलग्गहणं दास (गोम) गघण्णादियाण य तहेव । गहिताणवि परिभोगो विधीए तसरक्खणट्ठाए ॥१॥ एवं सो सावगो धूलगपाणातिवातातो णियत्तिं कातुं पंचतियारसुद्ध मणुवालेति, गुणवेयालो नाम परिमाणं, पच्छा ण समायरियन्वा ॥ के अतियारा १, पंच-बंधो वहो छविच्छेदो अतिभारो भतपाणवोच्छेदो | बंधी दुविहो- दुपदाणं चतुष्पदाणं च, अट्ठाए अणट्ठाए य, अणट्ठाए ण वट्टति, अट्ठाए सावेक्खो गिरवेकले य, णिरवेक्खो णिच्चलं धणितं वज्झति, साविक्खो जं संचरपासएण आलीवणगादिसु य जं सकेति मुंचितुं वा दामगंठिणा, एवं चतुष्पदाणं, दुपदाणं दासी वा चोरो वा पुत्तो वा ण पढंतओ तेण सविकमाणि तं बंधेतव्वाणि रक्खितव्वाणि य जथा अग्गिमयादिसु ण विणस्संति, तारिसयाणि किर दुप्पयचउप्पयाणि सावएण गेण्डितव्त्राणि जाणि अवद्धाणि चैव अच्छंतीति । वहोऽवि तहेव, अणट्ठाए णिरवेक्खो णिद्दयत्तेणं, साविक्खो पुव्वं भीतपरिसेण होतव्यं, जदि करेज्जा ताहे मंमं मोत्तण गलिताए (लताए) दोरेग वा, एवं दो तिमि वारे तालेज्जा एवमादि विभासणं । छविच्छेदो अणट्ठाए तहेव णिरवेक्खो हत्थपायकण्णणक्खाणं णिइयत्ताए, सांविक्खो गंड वा अरति वा छिंदेज्जा दहेज्ज वा, चतुष्पदो कण्णे लंछिज्जति एवमादि विभासा । अतिभारो ण आरोवेतव्यो, पुव्वं ताव एवं जा वहणाए जीविता सा मोत्तव्वा, अह ण होज्जा अण्णा जीविता दुपए जथा सतं उक्खिवेति ओयारेति एवं वाहिज्जति, बइल्लादीणं जथा साभावियाओवि भराओ ऊणओ कीरति, हलसगडेसुवि पेलाए मुयति, आसहत्थी सुवि एस विधी । भत्तपाणयोच्छेदो ण कातव्त्रो, तिक्खछुहाए वा मरेज्जा, ताहे अण स्थूलप्राणांति पात विरमणं ॥ २८४॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy