________________
प्रत्याख्यान चूर्णिः
प्राणाति
• पातविरमणं
॥२८३॥
0AHARASHTRASRESS
भणिया-णियत्तेहि दारकं, ताए पमादेणं ण णियत्तितो, कोंकणओ छेत्तादि गओ, पितरं अमण्यमाणो बप्पो बप्पोत्ति वाहरति, कोंकणओ पिसाओत्तिकाउं कंडं वाहरति, तेण सो विद्धो मतो, सो सायगिहे आगतो, कहिं ', भणति-णत्थि, सोगेण मतो, णरगगमणं । एवमादि । इहलोए परलोए० एवमादि, जथा कालसोयरियादीणं, एवमादि पाणातिवाते अपच्चक्खाते दोसा। इदाणिं गुणे सत्तपदितो उदाहरणं पुव्वं वणितं । वितियं उज्जेणीदारआ मालवेहिं हरिता, सावगदारओ सूतेण कीतो, सो तेण | मणिओ-लावए ऊसासहित्ति, तेण मुक्का, पुणो भणिओ-मारेहित्ति, सो णेच्छति, पच्छा पिट्टेतुमारद्धो, सो कूवति, रण्णा सुतं, सूतो सद्दावेऊण पुच्छिओ-किं एतन्ति?, सो साहति, रायाएवि भणिओ णेच्छति, पच्छा हस्थिणा भेसावितो, तहवि णेच्छति, पच्छा रना सीसारक्खो ठविओ, ते दारगा मोयिता, थेरा समोसढा, तेसिं अतिकं पव्वतितो । ततियं-पाडलिपुत्तं णगरं, जितसत्तू राया, खमो से अमच्चो, चउबिहाए बुद्धीए संपनो सावगो वण्णओ, सो पुण रण्णो हितगोत्ति अण्णेसिं दंडभडभोइयाणं अप्पितो, ते तस्स संतिए पुरिसा दाणमाणसंगहिता कातुं रण्णो य अभिमरप्पयोगे णियुंजंति, गहिता य भणंति हम्ममाणा-अम्हे खेमसंतगा तेण चेव णिउत्ता, खेमो गहिओ, भणति-अहं सव्वसत्ताणं खेमंकरो, किमंग पुण रनो सरीरगस्सत्ति ?, तहवि वझो आणत्तो, रण्णो य असोगवणियाए अगाधा पुक्खरिणी संछण्णपत्तभिसमुंणाला, सा य मगरगाधेहिं दरोगाहा, ण य ताणि उप्पलादीणि कोइ ओच्चिणिउं समत्थो, जो य वज्झो आदिस्सदि सो भण्णति-एत्तो पउमाण आणेहिात्त, उत्तिण्णमत्तो य मगरादीहिं। | खज्जति, आदिट्ठो य खेमो तत्थ, ताहे उद्वेतुं णमोत्थुणं अरहंताणंति भणितुं जदिऽहं णिरवराधी तो मे देवता साण्णजयं देज्जा, | सागारं पच्चक्खाणं कातुं ओगाढो, देवतासाणिोणं मगरपहिडिओ बहूणि पउमातिं गणोउं उत्तिण्णो, रण्णा हरिसितेण खामिओ
ASSAR"
॥२८३॥