SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्यान चूर्णिः प्राणाति • पातविरमणं ॥२८३॥ 0AHARASHTRASRESS भणिया-णियत्तेहि दारकं, ताए पमादेणं ण णियत्तितो, कोंकणओ छेत्तादि गओ, पितरं अमण्यमाणो बप्पो बप्पोत्ति वाहरति, कोंकणओ पिसाओत्तिकाउं कंडं वाहरति, तेण सो विद्धो मतो, सो सायगिहे आगतो, कहिं ', भणति-णत्थि, सोगेण मतो, णरगगमणं । एवमादि । इहलोए परलोए० एवमादि, जथा कालसोयरियादीणं, एवमादि पाणातिवाते अपच्चक्खाते दोसा। इदाणिं गुणे सत्तपदितो उदाहरणं पुव्वं वणितं । वितियं उज्जेणीदारआ मालवेहिं हरिता, सावगदारओ सूतेण कीतो, सो तेण | मणिओ-लावए ऊसासहित्ति, तेण मुक्का, पुणो भणिओ-मारेहित्ति, सो णेच्छति, पच्छा पिट्टेतुमारद्धो, सो कूवति, रण्णा सुतं, सूतो सद्दावेऊण पुच्छिओ-किं एतन्ति?, सो साहति, रायाएवि भणिओ णेच्छति, पच्छा हस्थिणा भेसावितो, तहवि णेच्छति, पच्छा रना सीसारक्खो ठविओ, ते दारगा मोयिता, थेरा समोसढा, तेसिं अतिकं पव्वतितो । ततियं-पाडलिपुत्तं णगरं, जितसत्तू राया, खमो से अमच्चो, चउबिहाए बुद्धीए संपनो सावगो वण्णओ, सो पुण रण्णो हितगोत्ति अण्णेसिं दंडभडभोइयाणं अप्पितो, ते तस्स संतिए पुरिसा दाणमाणसंगहिता कातुं रण्णो य अभिमरप्पयोगे णियुंजंति, गहिता य भणंति हम्ममाणा-अम्हे खेमसंतगा तेण चेव णिउत्ता, खेमो गहिओ, भणति-अहं सव्वसत्ताणं खेमंकरो, किमंग पुण रनो सरीरगस्सत्ति ?, तहवि वझो आणत्तो, रण्णो य असोगवणियाए अगाधा पुक्खरिणी संछण्णपत्तभिसमुंणाला, सा य मगरगाधेहिं दरोगाहा, ण य ताणि उप्पलादीणि कोइ ओच्चिणिउं समत्थो, जो य वज्झो आदिस्सदि सो भण्णति-एत्तो पउमाण आणेहिात्त, उत्तिण्णमत्तो य मगरादीहिं। | खज्जति, आदिट्ठो य खेमो तत्थ, ताहे उद्वेतुं णमोत्थुणं अरहंताणंति भणितुं जदिऽहं णिरवराधी तो मे देवता साण्णजयं देज्जा, | सागारं पच्चक्खाणं कातुं ओगाढो, देवतासाणिोणं मगरपहिडिओ बहूणि पउमातिं गणोउं उत्तिण्णो, रण्णा हरिसितेण खामिओ ASSAR" ॥२८३॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy