________________
प्रतिक्रमणा ध्ययने
काय प्रतिक्रमण
॥७१।।
हत्थगतं दिज्जमाणं जस्सवि अट्ठाए पग्गहितं सोवि तं नेच्छति, पादपरियावणं कसभायणस्स नत्थि दगलेपो पाणीसु नत्थि दग- लेवो देंतस्स नियत्तो भावो छट्ठी६ सत्तमी देंतस्स दिज्जस्सवि जस्सवि दिज्जति दोण्हवि नियत्तो भावो अह उज्झियधीमया, पुव्वदेसे किर पुब्बण्हे रद्धं जं तं अवरण्हे परिदृविज्जति, साधुआगमणे वा तंपि भायणगतं वा देज्जा, हत्थगं वा देज्जा, कप्पति | जिणकप्पितस्स पंचविहग्गहणं, थेराणं सत्तविहं ७ एतासिं सत्तण्हं पिंडेसणाणं । केई पढंति सत्तण्हं पाणेसणाणं, एवं पाणएवि,
चउत्थी अप्पलेवा- तिलोदगादी। अट्ठण्हं पवयणमादीणं पंच समितीओ तिण्णि गुत्तीओ, एताओ अट्ठ पवयणमाताओ, सेस | उवरि भण्णिहिती । तत्थ समणाणं एते सामणा, के ते ?- तिण्णि गुत्तीओ जाव समणधम्मो, अण्णे पुण भणंति-सामणाण | जोगाणंति, ये चान्येऽप्यनुक्ताः समणयोगाः, एतेसिं जोगाणं जं खंडितं नाम एगदेसो भग्गो, विराधितं नाम बहुतरं विणा| सितं, तस्स मिच्छामिदुक्कडं, जथा दसविधसामायारीए, अनेन च प्रतिक्रान्त इति । एत्थ सुत्तफासितनिज्जुत्तिगाथा--पडिसिद्धाणं करणे किच्चाणं अकरण पडिक्कमणं । अस्सद्दहणे य तथा विवरीतपरूवणाए य ॥१२८५।।एताओ गाथाओ सव्वाणि पडिक्कमणसुत्ताणि अणुगंतव्वाणि, जथा करेमि भंते ! सामाइयकंति, एत्थ पडिसिद्धा रागदोसा ते जो करेति, किच्च रागदोसविणिग्गहो सामायिकमित्यर्थः, तस्याकरणे, तं तहा न य सद्दहितं वावि विपरीतं वा परूवितं तस्स पडिक्कमितं । एवं | मंगलसुत्ते भावेतब्बं । एवं जे विसोहिट्ठाणा तेहिं जं न कतं न सद्दहितं विवरीतं वा परूवितं, जे अविसोहिट्ठाणा तेहिं जं कतं न सद्दहितं विवरीतं वा परूवियं तेसिं पडिक्कमति । एवं सव्वसुत्ताणि भाणितव्याणि । एवं ओहातियारस्स पडिक्कमणं भणितं ॥
इदाणिं विभागेण भण्णति संवेगत्थं, तत्थ पढम गमणातियार, उक्तं च-ठितीक्खया गच्छति, जत्थ गच्छती गतिक्खया
4564GRASRS
॥ ७१॥