SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ महेश्वरोत्पत्ति प्रतिक्रमणाणीए पज्जोतस्स अंतेपुरे सिवं मोत्तृणं ससिकाओ धरिसेति, पज्जातो चिंतति-को उवाओ हाज्जा जण एसो विणासेज्जा, तत्थ एका ध्ययने | उमा नाम गणिका अतीव रूवस्सिणी, सा किर धृवपग्गहं गेण्हति जाहे अंतेण एति, वच्चंते काले ओतिण्णो, ताए दोण्णि पुप्फाणि ॥१७६॥ विकसितं च मउलितं च पणामितं, महेस्सरेण फुल्लितस्स हत्थो पणामितो, सा मउलं पणामेइ, एतस्स तुब्भे अरिहत्ति, कही, ताहे भणति-एरिसकाओ कण्णाओ, ममं ताव पेक्खहत्ति, तीए सह संवसति, तीए हतहियओ कतो, एवं कालो वच्चति । सा पुच्छति-काए दलाए विज्जाओ ओसरति ?, तेण सिट्ठ-जाहे मेहुणं सेवामित्ति, तीए रणो कहितं, मा ममंपि मारेहिहत्ति, पुरिसेहिं अंगस्स उवरि जोगा दरिसिया, एवं रक्खामो, ते य पज्जोतेण भणिता-सह एताएवि मारेज्जाह, मा य दुराहयं करेहि, ताहे मणुस्सा पच्छण्णा दूकता, ताहि संसट्ठो मारितो सह ताए, ताहे नंदिस्सरो ताहि विज्जाहि अधिष्ठितो आगासे सिलं वेउन्वित्ता भणति-हादासा! मत त्ति, ताहे सनगरो राया उल्लपडसाडओ पाएसु पडितो. खमाहि एक्कवराहन्ति, सो भणति-जदि एतस्स सव्वण्णगं अच्चेह तो का मुयामित्ति, एवं च नगरे नगरे ठवेहनि, तेसि पडिवणो, आयतणाणि कारिताणि, एसा माहिस्सरउप्पत्ती॥ ताहे सुण्णगं नगरं कूणिको अतिगतो, गहभणंगलेहिं वाहेति, एत्थंतरे सेणिकमज्जाओ कालिमातिकाउ पुच्छंति-अम्हं. पुत्ता संगामातो एहिन्ति णविति, जथा निरयावलियाए पब्बइताओ । ताहे कृणिको चपमागतो, तत्थ सामी समोसढो, ताहे कुणिको चिंतेति-बहुगा मम हत्थी अस्मावि , तो जामि सामि पुच्छामि- अहं चक्कवट्टी होमि न होमित्ति?, निग्गतो सबबलसमुदएणं, वंदित्ता भणति-केवइया चक्कबट्टी एस्साः, सामी साहति-सव्वे अतीता, पुणो भणति-कहिं ओवज्जिस्सामिी, छट्ठीए पुढवीए, तहवि असाहतो सवाणि एगिदियाणि लोहमयाणि रयणाणि करेत्ता नाहे मब्यबलेन तिमिसगुहं गतो,अहमे भने कते भणति कतमालओ %AA-ॐॐॐॐ | ॥१७६॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy