________________
प्रतिक्रमणा ध्ययने
॥ १७७॥
अतीता चक्कवट्टिणो, जाहित्ति, णेच्छति, हरिंथ विलग्गो, मणि हत्थिमत्थर काढूण पत्थितो, कतमालएण आहतो मतो, छडीए पुढवीए गतो । ताहे ते रायाणो उदायिं ठवेति, उदायिस्सवि चिंता जाता, एत्थ नगरे मम पिता आसित्ति अद्वितीय अण्णं नगरं कारेति, मग्गह वत्युंति वत्थुपाढगा पेसिता, तेवि एगत्थ पाडली उवरिं चासो अववासितेणं तुंडेणं पासंति, कीडगा से अप्पणी च्चेव मुहं अतिन्ति । किह सा पाडलित्ति ?, -
दो महुराओ - दक्षिणा उत्तरा य, उत्तरमहुराओ वाणियदारओ दक्षिणमहुरं वहणजत्ताएं गतो, तत्थ तस्स एक्केण वाणियकेण सह मित्तता, तस्स भगिणी अणिका, तेण भत्तं कतं, सा से जेमेन्तस्स वीयणकं धरेति, सो तं पाएस आरद्धो णिवण्णेति, अज्झोववण्णो, मग्गाविया, ताणि तं भणंति-जदि इहं चैव अच्छसि जाव एक्कं दारगरूवं जाति तो देमो, पडिवण्णो, दिण्णा, एवं काली वच्चति, अण्णया तस्स दारगस्स अमापितीहिं लेहो पेसितो- 'अम्हे अंधलीभूताणि, जदि जीवंताण पेच्छतो तो एहि,' से लेहो उबणीतो, सो तं वायति, अनूणि मुयमाणो तीए दिट्ठो, पुच्छति, न किंचि साहति, तीए लेहो गहितो, वायितो, तं भणति-मा. अद्धिति करेहि, आपुच्छामि, तीए सव्वं अमापितूणं कहितं विसज्जिताणि, णिग्गताणि दक्षिणतो महराओ, सा य अणिका गुव्विणी, सा अंतरापहे वियाता, चिंतेति- अमापितरो नाम काहिंतित्ति न कतं, ताहे रमावेंतो जणो भणति- अण्णिआपुत्तोत्ति, कालेण पत्ताणि, तेहिवि से तं चैव नामं कर्त, अण्णं न पतिट्ठाहितित्ति, ताहे सो अष्णिकापुतो अमुक्कबालभावो भोगे अवहाय पव्वतो, थेरत्तणे विहरमाणो गंगाए तडे पुप्फभई नाम नगरं गतो ससीसपरिवारो, तत्थ पुप्फकेतू राया, पुप्फवती देवी, से जुगलाणि दारको दारिका य जाता, पुप्फचूलो पुप्फचूला य, ताणि अण्णमण्णमणुरताणि, तेण रायाए चिंतितं जदि विजोइज्जति तो मरि
पाटलि
पुत्रीया पाटली
॥ १७७॥