SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ प्रत्या कथनविधिः ख्यानचूर्णिः ॥३२३॥ | वदृति, विणतोवहिता दुबिहा-वक्खित्ता य अवक्खित्ता य, वक्खिता जा सुणेति सिव्वति वा एवमादिया, अबक्खित्ता ण कंचिविअभं करोति केवलं सुणति, अवक्खित्ताए कहेयव्यं, जा सा अवक्खित्ता सा दविहा-उवउत्ता अणुवउत्ता य, अणुवउत्ता जा सुणेति । अण्णण्णाणि य चिन्तेति, उवउत्ता जा निचिन्ता सुणति, उवउत्ताए कहेयव्वं, पच्चक्खाणं एरिसियाए परिसाए कहेयव्वं, ण केवलं पच्चक्खाणं, सव्वं आवासयं सव्वं सुयणाणं कहेयव्वं, काए बिहीए कहेयब्बं?, पुव्वं भाणय-सुत्तत्थो खलु पढमो०॥२४॥ तत्थ विसेसो जो आणाए गझो अत्थो भवति सो आणाए कहेतब्बो,जदि आणाए दिहतो भवति तो दितेण कहेयव्वो भवति, अण्णहा कहणविधि विणासिया भवति, एत्थ वाणियदारतो उदाहरणं, वाणिएण पुत्तो रयणपरिच्छितं सिक्खावितो,तस्स य बहुया रयणा, भरंतो भणति-एते रयणा, इमस्स माणिकस्स एत्तियं मुल्लं, एयस्स य इमंति, तं स सहहति, णवि तातो अलिक्कयं भणिहिति । एवं उवणतो वीयरागा हि सर्वज्ञा०सिलोगो,यो दृष्टान्तसाध्योऽर्थो तत्थ दिलुतो भाणितव्वो, तत्थ मातंगो उदाहरणं,एगेण हरितेण हैं। भोतिए सागारियठाणं पासिऊण भन्नति-अहो ते संदरं, तीए भणियं-जदि मम खन्तीए पासज्जास तो ते विम्हतो होन्तो, आवत्तो तो गामं गतो जत्थ से खंती, तेणं सा णिवातिया, सा कप्पट्ठी?, भणति-अकल्ला, तो जामो, एवं होउत्ति पट्टियाणी, तेण य ततो। पत्तएणं अमत्थ मंसं अनत्थ सुरा एवमादीणि वड्डिताणि, एत्तो ण भवति, एस सउणो बाहरति, भणति-मंस लेहि, भहा गया, लद्धं, एवं पुणो पत्तियावीया, ताहे ताए णायं महानमित्ती एस, ताहे पुणोवि सउणेण बाहरितं, ताहे कण्णा ठएति, पुच्छति-किं | ठएसि', भणति-सउणो वाहरति जंतं असोतव्ब, णिबंधं करेति, भणति- अक्खामि, सउणो भणति-जदि ते पडिसेवामि तो तीए कप्पडीए अस्थि जीवितं, अह णवि तो मरति, पडिस्सुयं, पडिसेविया, एवं उवणयविभासा ।इयाणिं फलं, तं दुविहं-इहलोए ॥३२३॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy