SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्यान चूर्णिः ॥३२४॥ य, अणसणं काउं राणाजमाणो गतो, उइण्णो दह, मस्स पञ्चक्खाणं गहितं, दाम्भर दामनक धम्मिलोदाहरणं, जहा वसुदेवहिंडीए, आतिसद्दा आमोसहिमादिया घेप्पंति, परलोए दामण्णगादी, तत्थोदाहरणं-रायपुरे णगरे दामनक| एगो कुलपुनजातितो, तस्स जिणदासो मित्तो, तेण सो साहुसगास नीतो, तेण मच्छयमंसस्स पच्चक्खाणं गहितं, दुम्भिक्खे कथा | मंससमाहारो लोगो जातो, इयरो सालेहिं महिलाए य खिसिज्जमाणो गतो, उइण्णो दहं, मच्छं दटुं पुणरावत्ती जाया, एवं विभी| दिवसे तिभी वारा गहिता मुक्का य, अणसणं काउं रायगिहे णगरे मणियारसेट्टिपुत्तो दामनगो नाम जातो, अद्ववारिसस्स कुल | मारीतो च्छिण्णं, तत्थेव सागरपोतसत्थवाहस्स गिहे चिट्ठई, तत्थ य एगेण भिखुणा संघाडइल्लस्स कहियं- एयस्स गिहस्स एस दारगो आहिवति भविस्सति, सुयं सत्थवाहेण, पच्छन्नं चंडालाण अप्पितो, तेहिं दरे णेतुं अंगुले च्छेतुं भेसिउं णिव्वीसओ कतो, नासन्तो तस्सेव गोसंघिएण गहितो पुत्तात्ति, जोव्वणत्यो जातो, अण्णया सागरपोतो तत्थेव गतो, तं दटुं उवाएणं परियणं पुच्छति| कस्स एस, काहियं-अणाहोत्त इहागतो, इमो सोत्ति भीतो, लेहं दाउं घरं पावहित्ति विसज्जितो, गतो रायगिहबाहिरपरिसरे | देवउले सुवति, सागरपोतधूया विसा णामं कण्णा, तीए अवणियवावडाए दिट्ठो, पितामुद्दमुद्दियं दटुं वाएति, एतस्स दारगस्स | असोहियामक्खियपादस्स विसं दायव्वं, अणुस्सारफुसणं, कण्णगदाणं, पुणोवि मुद्दति, नगरं पविट्ठो, विसाणेण विवाहिया, आगतो ॥३२४॥ | सागरपोतो, माइघरअच्चणियविसज्जणं, सागरपुत्तमरणं सोउं सागरपोतो हिदपुप्फालेण मतो, रण्णा दामण्णगो घरसामी कतो, भोगसमिद्धी, अभया पच्चावरण्हे मंगलिएहिं पुरतो से उग्गीतं-अणुपुंखमावयंताबि अणत्था तस्स बहुगुणा होति । सुहुदुर क्खकच्छपुडतो जस्स कयंतो वहति पक्वं ॥१।। सोउं सयसहस्सं मंगलियाण देति, एवं तिमि वारा तिमि सयसहस्सााण, IX रण्णा सुर्य,पुच्छएणं रभो सिट्ठ,तुद्वेण रम्ना सेट्ठी ठावितो । बोधिलाभो पुणो धम्माणुट्ठाणं देवलोगगमणं,एवमादि परलोए । अणुगमो || ॐॐॐॐॐॐॐ
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy