SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ प्रत्या ख्यान चूर्णिः ॥३२५॥ | सम्मतो || इगाणिं नया । ते य जहा पुव्वं, तत्थ दुवे नया अज्झयणणतोय करणणतो य । अज्झयणणतो णायम्मि गिहियव्वे० ।। १७१८ ।। करणणतो य सव्वेसिंपि नयाणं० ॥ १७१९ ॥ इइ पच्चक्खाणज्झयणचुण्णी सम्मत्ता ॥ शुभं भवतु कल्याणमस्तु श्रीरस्तु । ग्रं० १९ सहस्राः । यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥ १ ॥ यावल्लवणसमुद्रो यावन्नक्षत्रमंडितो मेरुः। यावच्चन्द्रादित्यौ, तावदिदं पुस्तकं जयतु ॥ २ ॥ जलाद्रक्षेत् तैलाद्रक्षेद्रक्षेच्छिथलबंधनात् । परहस्ते न दातव्या, एवं वदति पुस्तिका ॥ ३ ॥ सं० १७७४ वर्षे पं० दीपविजयगणिना पं० श्रीन्यायसागरगणिभ्यः प्रदत्ता ॥ ॥ इइ आवस्सगनिज्जुत्तिचुण्णी सम्मत्ता ॥ दामनक कथाः ॥ ३२५॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy