________________
प्रतिक्रमणा ध्ययने
11 66 11
1964
सहत्थपरितावणिगा णोसहत्थपरितावणिगा य, सहत्थपरितावणिगा २ अट्टाए अणट्टाए य । एवं णोसहत्थपरितावणिगावि ४ । एवं पाणातिपातकिरिया जथा परितावणिगा ५ । एताहिं पंचहि पंचवीस किरियाओ सूचिताओ, तंजथा- मिथ्याक्रिया १ प्रयोगक्रिया २ समुदाणक्रिया ३ ईर्यापथिका ४ कायिकी ५ अधिकरणक्रिया ६ पाउसिया ७ परितावणिया ८ प्राणातिपातक्रिया ९ दर्शनक्रिया १० स्पर्शन क्रिया ११ सामन्तक्रिया १२ अनुपातक्रिया १३ अनाभोगक्रिया १४ स्वहस्तक्रिया १५ निसर्गक्रिया १६ विदारणक्रिया १७ आज्ञापनक्रिया १८ अनवकांक्षक्रिया १९ आरंभक्रिया २० परिग्रहक्रिया २१ मायाक्रिया २२ रागक्रिया २३ द्वेषक्रिया २४ अप्रत्याख्यानक्रिया २५ इति । तत्र मिथ्याक्रिया त्रिविधा - हीनामिथ्याक्रिया अधिकमिथ्याक्रिया तद्व्यतिरिक्ता मिथ्याक्रिया, तत्र हीनमिथ्याक्रिया तंजथा - अंगुष्ठपर्वमात्रो ह्यात्मा यवमात्रस्यामाकतंदुलमात्रो वालाग्रमात्रः परमाणुमात्रः हृदये जाज्वल्यमानस्तिष्ठति भूललाटमध्ये वा इत्यादि, अतिरिक्तमिथ्याक्रियां- पंचधनुःशतानि सर्वगतः, अकर्ता अचेतन एवमादि, तद्व्यतिरिक्तक्रिया नास्त्यात्मा आत्मीयो वा भावः नास्त्ययं लोको न परः भावा निःस्वभावाः इत्येवमादि १ । प्रयोगक्रिया त्रिविधा - काय प्रयोगक्रिया वाक्प्रयोग क्रिया मणप्रयोगक्रिया, तत्र कायप्रयोगक्रिया प्रमत्तस्य गमनागमना कुंचनप्रसारणक्रियाचेष्टा कायस्थ, वाक्प्रयोगक्रिया भगवद्भिय गर्हिता भाषा तां भाषां स्वेच्छया भाषतो, मनःप्रयोगक्रिया आर्तरौद्राभिमुखो इंद्रियप्रसृतो अनियमित मन इति २ । समुदानक्रिया द्विविधा - देशोपघातसमुः सर्वोपघातसमु०, तत्र देशोपघातसमु० इंद्रियदेशोपघातं कुरुते, सर्वोपघातसमु० सर्वप्रकारेण | इंद्रियं विनाशयति ३ । ईर्ष्यापथक्रिया द्विविधा बध्यमाना वेद्यमाना ४ । काइया द्विविधा-अनुपरतकायक्रिया दुष्प्रयोगिका, मिथ्यादृष्ट्यादीनां अनुपरतका क्रिया, दुष्प्रयोगिकाक्रिया प्रमत्तसंयतानां ५। अधिकरणक्रिया द्विविधा - निर्वर्तनेनाधिकरणक्रिया संयोज
क्रियाविचार:
11 66 11