________________
कायोत्सर्गा
ध्ययन
8433
॥२६८॥
ठावितव्वं ?, तत्थ
कायोत्सर्ग चउरंगुलमुह०॥ १६४२ ॥ चउरंगुलं पदांतरं कातव्वं, उज्जुगहत्थे मुहपोती रब्बए रजोहरणं, दोहिवि पासेहिं दोवि ||
दोषाः | हत्था लंबिज्जंति, घणं चोलपटं अवलंबित्ता दिट्ठी जुगतरे, अण्णे भणति-जथा पदे पेच्छति, सव्वगत्तेहिं मुक्केहिं जहा काउस्सग्गं | ठाति, वोसटुं जं कंडयणादिपडिकमणं तं ण करेति, वियत्तो सुहे वा दुहे वा सो चियत्तदेहो करेज्जा। दोसत्ति काउस्सग्गं च करेंतो इमे दोसे परिहरेज्जा
घोडग लता य० ॥ १६४३ ॥ सीसोकंपिय० ॥ १६४४ ॥ घोडओ जहा विसमेण पादेण ठाति आउंटावेत्ता १ लता | जहा कंपति २ खंभे वा कुड्डे वा अवत्थंभेत्ता माले वा सीसं अवत्थंभेत्ता ठाति ३ स.वरी जहा सागारीयमग्गं अच्छाएति ४ । बहू जहा ओमत्था ठाति, हेट्ठाहुत्तं मुहं करोतीत्यर्थः ५ णियलियो जथा पादे मेलेता ठाति, अतिविसाले वा करेति ६ लंदुत्तरं जण्णुगाणि पावेति चोलपगं, उवरि वा णामि चोलं दिति ७ थणत्ति थणए अच्छाएति चोलपट्टेणं जहा इत्थी सीतादीहिं अच्छति ८ असंतुत इति वा उडित्ति वाहिरओद्धी पण्हिताओ मेलेत्ता अग्गपादे बाहिराहुत्ते करति अमितरउड्डी अग्गपादे मेलेता पण्हिताओ वित्थारेति ९ संजती पाउएणं ठाति १० रयहरणं जथा खलितं तधा धरेति १० वायसो जथा दिद्धिं भमाडेति ११ छप्पतियाहिं खज्जामित्ति चोलपत्यं जहा कविट्ठ तहा सागारियठाणे करेउं ठाति, अण्णे भणंति-कविढे जथा गण्हित्ता ठाति १२
॥२६८॥ सास ओकंपति १३ मूओ जहा हुएति अच्चंतं एसो एवं गुणुगुणतो अणुप्पेहिति १४ छिज्जंते अंगुलि चालेइ १५ आलावए वा गणेइ संठावेइ वा १५ माहा वा चालेइ काउस्सग्गे ठिओ छिज्जते वा भमुहाओ चालेइ १७ वाणरो जहा ओढे लंबावेद एवं
-34560