SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ S प्रत्याख्यानचूर्णिः ॥३०॥ 8 जणेण य अहिगरणं पवट्टति ताहे ण करेति, कयसामातिएण य पाएहिं आगंतव्वं तेण ण करेति, आगतो साहुसमीवे करेति, शिक्षावतेषु | जदि सो सावतो ण कोति उद्वेति, अह अहाभद्दउत्ति पूया कया होहित्ति भणति ताहे पुव्वरतियं आसणं कीरति, आयरिया उद्वितार | अच्छंति, तत्थ उटुंतमणुटुंते दोसा भासियव्वा, पच्छा सो इड्पित्तो सामातियं काऊण पडिकतो वंदित्ता पुच्छति, सो य किर 8| सामातियं करेंतो मउडं ण अवणेति, कुंडलाणि णाममुदं पुप्फतंबोलपावारगमादि वोसिरति, अण्णे भणंति-मउडपि अवणेइ, एसा | विधी सामातियस्स । णणु जदि सो पंचसमितो तिगुत्तो जहा साहू तहा वण्णितो तो किं तिविहं तिविहेण ण कीरति इत्तिरियं । सामातियं , उच्यते, ण करेति, कीस, तस्स पंचसमियत्तणंपित्तिरियं ण आवकहियं, साहुस्स पुण आवकहितं,तस्स य पुष्वपवत्ता आरंभा गिहे पवटृति, तो सो ण वोसिरति सातिज्जति य, हिरण्णसुवण्णादिसु ममत्तं अत्थि चेव तेण तिविहं तिविहेण ण पठति। है इमं च गाथासुत्तं पडुच्च साहुस्स य तस्स य विसम-सिक्खा दुविहा (१९४) गाहा, सिक्खा दुविहा-आसेवणसिक्खा य१, गहणसिक्खा य२,साहू आसेवणं सिक्खं दसविहचकवालसामायारिं सव्वं सव्वकालं अणुपालेइ, सावतो देसं इत्तिरियं अणुपालेति, 7 ४ गहणसिक्खं साहू जहण्णेणं अट्ठपवयणमायातो सुत्तओवि अत्थतोवि उक्कोसेण दुवालसंगाणि, सावगस्स जहण्णेणं तं चेव उक्कोसेर्ण है छज्जीवणिकायं सुत्ततोवि अत्थओऽवि, पिंडेसणज्झयणं ण सुत्ततो, अत्थतो पुण उल्लावेण सुणदि १, अपिच गाथासूत्रप्रमाणात है वैषम्यमेव सामातियंमि तु कए (२०*) गाथा, श्रावकः सामाइके कुते समणो इव, यदेतद्वचनं श्रवण इव श्रावको भवति, एसा हि हा एकदेसोपमा, यथा चंद्रमुखी स्त्री इत्युक्ते यत् परिमांडल्यं चंद्रमसः सौम्यता कांतिश्च तदेकदेशो गृह्यते, न तु सर्वात्मना चंद्रतुल्यं ॥३०॥ मुखं यस्याः सेयं चंद्रमुखी, एवं साधुगुणानां एकदेशेन श्रावकस्योपमा क्रियतेऽनेनेति, यतः एकदेशः साधुगुणानां श्रावकस्य ANS
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy