________________
प्रत्याख्यान चूर्णिः
॥२९८॥
GRI-%
अट्टहासे वा ण वद्दति, जदि णाम हसियव्वं तो इसित्ति विहसितं कीरति१ कुक्कुतियं ण तारिसाणि भासति जहा लोगस्स हासम-18 अनर्थदण्डप्पज्जति, एवं गतीए ठाणेणं वा एवमादि विभासा २ मोहरिओ मुहेण अरियणो जहा कुमारामच्चेणं, रनो तुरियं किंपि कज्जं जा
विरतिः यं को सिग्घओ होज्जत्ति !, कुमारामच्चा भणंति-अमुगो चारुभडो, पत्थविओ, कुमारामच्चस्स पदोसमावभो, एएण एयं कयंति, | तेण रुद्वेण कुमारामच्चो मारिओ। अहवा एगो राया, देवी से अतिप्पिया कालगया, सो य मुद्धो, सो तीए वियोगदुक्खितो ण | सरीरट्ठिति करेति, एवं जहा णमोकारे अमच्चकहाणगे, तेण धुत्तेण वायालेण मुहेण अरी आणितो, एवमादि ३ संजुत्तधिगरणगं सगडाणि जुत्वाणि चव सह उवगरणे हिं अच्छंति पच्छा अहिगरण सत्ताण, पुव्वं चेव कए कज्जे विसंजोइज्जति, पच्छा न दुरुस्संति, अग्गीवि जाहे गिहत्थेहिं उद्दीवंति ताहे उद्दीवउ, गावीओ धणे ण पसरावेइ पढम, हलेण वा ण वाहेइ पढमं, एवं वावीहलपरशुमादि विभासा एवमाई५ एसा विही,उवभोगातिरित्तयं नाम जदि तेल्लामलए बहुगे गेण्हइ तो बहुगा ण्हाणया वच्चंति तस्स लोलियाए, अण्णेवि अण्हावयगा व्हायंति पच्छा पूयरगआउवहो, एवं पुष्फतंबोलमाइविभासा । एवं बट्टति विधी सावगस्स उपभोगे-हाणे घरे व्हाइतव्वं, नत्थि तेल्लामलए धंसेत्ता सब्वे माडेऊण ताहे तलागादीणं तडे निविट्ठो अंजलीए हाति, एवं जेसु य पुप्फेसु | कुंथुमादीणि ताणि परिहरति, एवमादि विभासा, चिन्तेयव्वं च नमो असत्थगा (ग्गिसत्था)ई जेहिं पावाति। साहर्हि वज्जिताई णिरत्थगाईच सव्वाई॥१॥ एते तिमि गुणवया ।
||२९८॥ बा इयाणि सिक्खावताणि, शिक्षा नाम यथा शेक्षकः पुनः पुनर्विचामभ्यसति एवाममाणि चचारि सिक्खावयाणि पुणो पुणो *अम्भसिज्जंति, अणुब्बयगुणव्वयाणि एकसि गहियाणि चेव, एताण सिक्खावयाणि सामातिय देसावगासियं पोसहोववासो अहा