________________
प्रत्या
&ाविसवाणिज्जतेण बहुगाणं विराहणाटरसवाणिज्जं कल्लागत्तणं, तत्थ सुरादीहिं बहु दोसा मारणअकोसणं एवमादी९ केसवाणि- अनर्थदण्डख्यान
ज्जं दासादी घेत्तुं विकिणति१० जन्तपीलणकंमं तेल्लियजंतं उच्छुआदीणं चक्कादी, ण वदृति ११ जिल्लंछणं ववितकरण १२ वणदव विरतिः चूर्णिः
४ देति, तत्थ रक्खट्ठा, उत्तरापहे दड्डे पच्छा तरुणगनणं उद्वेतित्ति वा,तत्थ सयसहस्साण वधो १३ सरसोसेत्ति तलागादी पच्छा वा-18: ॥२९७॥
* विज्जति १४ असतीतो पोसेंता भाडि लएंति १५ । एवमादी ण वति । तथा-सब्वेसिं साधूणं णमामि जेणाहियंति
णातूण । तिविहेण कामभोगा चत्ता एवं विचिंतेज्जा॥१॥ 4 अनर्थाय आत्मानं येन दंडयति सो अणत्थादंडो, सो य सव्वत्थ जोएतब्बो, जो निरत्थएण दंडिज्जति कम्मबंधे ण तं है वकृति, सो चउबिहो-अवज्झाणं, जहा तस्स कोंकणगस्स, वाये वायंते चिंतति-किह वल्लराणि डझज्जा ?, पमादायरितं कसाएहिं माणत्थि काति वुद्धी अप्पणो परस्स वा, तेण अणत्थाए ण वठ्ठति, एवं इत्थिकंहादिविभासा, इंदियनिमित्तं च विमासा एवमादिप्पदमादा, हिंसप्पदाणं आयुधं अग्गी विसमफलमादीणि, ण ववृति सत्तघायगाणि दातुं, पावकम्मं ण वट्टति उवदिसिउं जहा (किस)
छित्ताणि एवं जहा कसिज्जति गोणा एवं दमिज्जति तहा 'अलं पासायथंभाण' इत्यादि, एसो उ अणुवउत्ताणं भवति, तम्हा | सव्वत्थ उक्उत्तेणं भवितव्वं । सव्ववएसु जहासमवं योज्जोयमिति दोसगुणविभासा कायव्वा, जतो-अटेण तं ण बंधति: लजमणटुणेति थोवबहुभावा । अढे कालादीया णियामगा ण तु अणवाए ॥१॥ तम्हा जदियव्वं, कज्जं अहिगिच्च
॥२९७॥ मागिही कामं कम्मं सुभासुभ कुणति । परिहरियव्वं पावं णिरत्थमियरं च सत्तीए ॥ १॥ खेत्ताई कसह गोणे
मह एमादि सावगजणस्स । उवदिसिउं णो कप्पति जाणियजिणवयणसारस्स ॥२॥ तस्स पंचइयारा कंदप्पेत्ति
%AARAA%