________________
ACT4
प्रत्याख्यानचूर्णिः
॥३१६॥
पोरुसिं पच्चक्वाति चउब्धिपि आहारं असणं ४ अन्नत्थणाभोगणं सहसाकारणं पच्छन्नेणं कालण| आकारदिसामोहेणं साहुवयणेणं सब्वसमाहिवत्तियागारेणं वोसिरति ।।
व्याख्या अणाभोगसहसकारा तहेव, पच्छण्णातो दिसातो मेहेहिं रएहिं रेणुणा पव्वएण वा पुण्णेत्ति कए पजिमितो होज्जा, जाहे ४ाणायं ताहे ठाति, जं मुहे तं खेल्लमल्लए, जं लंबणे तं पत्ते, पुणो संदिसावेति मिच्छादुकडन्ति करेति, जेमेति, अह एवं न करोति है तहेव जेमेति तो भग्गं । दिसामूढोण जाणहिति हेमंते जहा पोरिसी, जाणति अवरण्हे वदृत्ति, साहुवयणेणं अन्ने साहू
भणति उग्घाडा पोरुसी, सो जेमत्ता मिणति अद्धजिमिते वा अण्णे मिणति तेण से काहियं जहा ण पूरितित्ति, तहेव ठातितव्वं । समाधी णाम तेण य पोरुसी पच्चक्खाया, आसुकारियं दुक्खं उप्पन्नं तस्स अन्नस्स वा, तेण किंचि कायध्वं तस्स, ताहे परो विज्जे(हवे)ज्जा तस्स वा पसमणणिमित्तं पाराविज्जति ओसह वा दिज्जति एत्थंतरा णाए तहेव विवेगो२॥ पुरिमड्ढो णाम पुरिम दिवसस्स अद्धं तस्स सत्त आगारा,ते चेव छ,महत्तरागारो सत्तमतो, सो जथा पुव्वं भणिओ३॥ एगामणगं नाम पुता भूमीतो ण चालिज्जंति, सेसाणि हत्थे पायाणि चालेज्जावि, तस्स अट्ठ आगारा-अणाभोगणं सहसकारणं सागारिक्षणं आउंटणपसारणेण गुरुअन्भुट्ठाणणं पारिट्ठावणियागारेणं महत्तरयागारेण सव्वसमाधिः। अणाभोगसहसकारे तहेव, सागारियं अद्धसमुद्दिदुस्स आगतं. जदि बोलति पडिच्छति, अह थिरं ताहे सज्झायवाघातोत्ति उद्वेत्ता अन्नत्थ गंतूणं सम्रदिसति,हत्थं वा पायं | वा सि वा आउंटेज्जा वा पसारेज्ज वा ण भज्जति, अब्भुट्ठाणारिहो आयरितो वा आगतो अब्भुट्टेयव्वं तस्स, एवं समुरिट्ठयस्सी पारिट्ठावणिया जदि होज्जा करेति, महत्तरसमाहीतो तहेब ४॥ एकट्ठाणे जं जथा अंगुवंग ठवियं तहेव समुद्दिसितव्वं, आगारे से
*ॐॐॐॐका 1ॐ%
2017