SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्यान चूर्णिः ॥३०४॥ एवं देसावगासिते कए परेण पाणादिवायमुसावायअदत्तादाणमेहुणपरिग्गहा य ते पच्चक्खाया भवंति । एत्थ भावणा-सव्वे य: पोषधोसव्वसंगहि वज्जिता साहुणो णमंसज्जा । सव्वेहिं जेहिं सव्वं सावज्जं सव्वओ चत्तं ॥१॥ पवास: पोसहोपवासो पोसह उववासः, पोसहो चउबिहो-सरीरे पोसहो२ देसे अमुगं हाणादि न करेति, सव्वे ण्हाणमद्दणवन्नगविलेवणपुप्फगंधाणं तथा आभरणाण य परिच्चातो, अब्बावारपोसहो णाम देसे य सव्वे य, देसे अमुगं वा वावारं ण करेमि, सव्वे | ववहारसेवाहलसगडघरपरिकम्ममातितो ण करेति, बंभचेरं २ देसे दिवा रत्तिं वा एकसिं दो वा, सव्वे अहोरत्तं बंभयारी, आहारे २ देसे अमुगा विगती आयंबिलं वा एकसिं वा, सव्वे चउव्यिहो आहारो अहोरत्तं, जो देसे पोसहं करेइ सो सामातियं करेति वा |ण वा, जो सव्वपोसहं करेति सो नियमा करेति, जदि ण करेति वंचिज्जति । तं कहिं?, चीतयघरे साधूमूले घरे वा पोसहसालाए | वा, तोम्मुकमणिसुवण्णो पढंतो पोत्थगं वा वायंतो धम्मज्झाणं झियायति, जथा एते साहुगुणा अहं मंदभग्गो असमत्थोत्ति | विभासा, तं सत्तितो करेज्जा तवो उ जो वनिओ समणधम्मे । देसावगासिएण व जुत्तो सामातिएणं वा ॥१॥ सव्वेसु कालपव्वेसु पसत्थे जिणमए तहा जोगो । अट्ठमि पन्नरसीसु य णियमेण हवेज्ज पोसहितो ॥२॥ तस्सवि | अतियारा दुप्पडिलेहियं चक्खुना सेज्जं दुरुहति करेति वा, दुप्पमज्जितं करेति सेज्जं पोसहसालं वा, आदत्ते निक्खिवति वा, सुद्धे वा वत्थं, भूमीए कातियभूमीए, कातियभूमीओ वा आगतो पुणरवि ण पडिलेहति, एवं अप्पडिलेहणाए बडतरा दोसा, एते 2 ॥३०४॥ चेव उच्चारपासवणेवि विभासियव्या, पोसहस्स सम्म अणणुपालणया शरीरं उबदेहति दाढीयातो वा केसा वा रोमरातिं वा *सिंगाराभिप्पाएणं संठवेति, वाहे वा सिंचति, अव्वावार वावारेति, कयमकयं वा विचिंतति, बंभचेरे इहलोतिया पारलोइए वा
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy