SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्यान चूर्णिः ॐॐ ॥३१४॥ कातं पमाणं, ते अन्नस्स तणगा आगारा छलणा सा अणुक्उत्तस्स, एवं अनेसुवि पच्चक्खाणेसु णायव्वं । तं पच्चक्खाणं कयमविशुद्धिकार| इमेहिं कारणेहिं सुद्धं मवति, तं० णानि फासियं० ।। १६९० ।। तत्थ फासियं च, फासियं नाम जदि सो कालो अभग्गपरिणामेण अन्तं णीयो भवति, फासियं| नाम जं अंतरा न खंडेति असुद्धपरिणामो वा अन्तं नेति १पालियं पुणो पुणो पडिजागरमाणेणं जहा तेणं महुरावाणियतेणं निसह नगुणाः | पुत्तोक्खेवतो संमं अणुपालितो पच्छा निरंतरेणं पीती जाया उवसंहारो, बितिएणं ण पालितो, एवं जो पुणो २ पडिजागरति | तेण तं पालियं २ सोभितं नाम जो भत्तपाणं आणेत्ता पुष्वं दाऊणं सेसं भुजति दायव्यपरिणामेण वा, जदि पुण एक्कतो झुंजति वाहे ण सोहियं भवति ३ पारियं च तीरियं च, पारियं नाम जदि पुअमेत्तए पच्चक्खाणे जेमेति, ताहे पारं नीतं णो तीरिवं, तीरियं पुण जे पुणेवि मुहुत्तमेतं अच्छति असणं निरंभति ४ किट्टियं जदि जेमणवेलाए उकित्तेति, जहा भए अमुगं पच्चक्खायन्ति, तुहिक्कएणं झुंजतेणं ण कट्टियं मवति, एवं सब्वेहिं आराहियं अणुपालियं भवति ५ अनुपालियं नाम अनुस्मृत्यानुस्मृत्य तीर्थकरवचनं प्रत्याख्यानं पालियर्व ६॥ पच्चक्खाणेण के गुणा ?, ( १६९१ ) आसवदाराणि पिहियाणि, छिमाणि ठतियाणित्ति भणितं होति, जीवस्स कम्मवं- | धत्ताए परिणममाणाण पोग्गलाण आगमो आसवो तस्स दाराणि आसवदाराणित्ति, आसवदारेहिं पिहितेहिं जा अज्झवसायतण्हा पासा बोच्छिण्णा भवति, तण्हाए वोच्छिण्णाए प्रशमो भवति, आतुलमावे णस्थिात्ति भणियं होति, एवं पदासी प्रशान्तो भवतिला॥२१॥ तदा तस्स पसमवसेणं अतुकं सुहं भवति, तेण ण दिट्ठीमोहो धुवो भवति, तेण पच्चक्खाणं सुद्धं भवति, चशब्दाच्च सुद्धे
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy