SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ उपसंहारः संलेखना प्रत्या । एमेवेसो दुवालसविहो गिहत्थधम्मो । एत्थ पंच अणुध्वया तिणि गुणव्वया, एएसिं दोण्हवि थिरीकरणानि चत्तारि सिक्खा- ख्यान | वयाणि इत्तिरियाणि, सेसाणि अट्ठवि आवकहियाणि णायव्याणि । एयस्स मूलं सम्मत्तं, उक्तं च-द्वारं मूलं प्रतिष्ठानं, चूर्णिः आधारो भाजनं निधिः। द्विषट्कस्यास्य धर्मस्य, सम्यग्दर्शनमिष्यते ॥ १॥ तं दुविहं-निसग्गेण वा अभिगमेण वा, ॥३०७॥ णिसग्गो जहा सावगपुत्तनत्तुयाणं, अभिगमेणं जं सोऊणं पढिऊण य जायति, तस्स अतियारा पुन्वभणिया । एस दुवालसविहो, एक्कारस पडिमाओ अभिग्गहा य अणेगे, एवं मए दायव्वं, भावणातो आणिच्चयातीतो, पच्छा किर पव्वतियव्वं, सो सावगदिधम्मे उज्जमितो भवति । ताहे भत्तपच्चक्खाणं संथारसमणेण भवियव्यं, अपच्छिमा मारणंतिया संलेहणाजूसणाराहणा, अपच्छिमग्गहणं मंगलार्थ, मरणांते-तज्जीवितपर्यते भवा मारणांतिकी, संहेलणा दुविहा-दब्बे भाचे य, दव्ये फलगादि मंसं सोणियं वा, भावे कोधादि, 'जुषी प्रीतिसेवनयो।' आराहणा अतियारविसुद्धया । तस्स पंच अतियारा-इहलोतियं रिद्धिं पत्थेति रायसिद्धिमादीणं, पारलोइया देवो होमित्ति पत्थेति, जीवितासंसप्पओगो जीवितुं देवादीहिं पूजितो इच्छति, अणिद्वेहिं फासातीहिं पुट्ठो मरिउमिच्छति, कामभोगासंसा जहा बंभदत्तेग कयं ॥ एसो सावगधम्मो, अह इयाणि सव्वुत्तरगुणपच्चक्खाणं,आह-किं सावगधम्मो मज्झे कतो?, एसो सावगाणं, जं तं सव्वुत्तरगुणपच्चक्खाणं एत्थ किंचि सावगाणं सामन्नति । तत्थ-पच्चक्वाणं उत्तरगुणेसु०॥ १६६०॥ उत्तरगुणपच्चक्खाणं जं तं खमणादीयं अणेगविहं, आदिग्गहणणं अभिग्गहणजोगा अणेगबिहा, तं पुण इमं दसविहं, तंजहाअणागयमतिक्कंतं० ।। २०-२३ ॥ १६६१ ॥ संकेतं०।।२०-२४ ॥१६६२।। तत्थ अणागयं पच्चक्खाणं, जहा अणागयं तवं SACऊन ॥३०७॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy