________________
C
%
%
प्रतिक्रमणा गहितो, साधूर्ण भायणाणि कप्ताणं भायणाणं हट्ठा ठवितो ताहे नट्ठा वाणमंतरी, तीसे पया थिरा जाया, कप्पकोत्ति य तस्स & कल्पाकस्य ध्ययने णाम कतं, ताणि दोचि कालगताणि, इमो य चोद्दससु विज्जाहाणेसु परिनिहितो नाम लभति पाडलिपुत्ते, सो य संतोसेण दाणं
कुमारा४ाणेच्छति, दारिकाओवि लब्भमाणीओ णेच्छति पव्वइस्सामित्ति, अणेगखंडिकसतेहिं परिवरिओ हिंडति । इतो तस्स निग्गमण
मात्यता ॥१८॥
अतिगमणपहे एक्को मरुको, तस्स धृता जलूसकवाहिणा गहिता, लाघवं सरीरस्स नत्थि, अतीव रूविणीवि ण कोइ बरेति, महंती जाता, रुधिरं च से आगतं,माताए से पितुं कहितं, सो चिंतति-बंभवज्झा एसा, कप्पयो सच्चसंधाओ, तस्स उवाएण देमि, तेण घरे कूवो खतो,तत्थ ठविता,तेण अंतणं कप्पओ नीति,इमो य महता सद्देण कूवितो-भो भो कविला! कूवे पडिता धूता, जो गं|
नित्थारेति तस्सेसा, तं कप्पओ सोतूणं पधातो, किवाए उत्तारिता य, अणेणं भणितो य-सच्चसंधो होज्जासि पुत्तकत्ति !, माताहे तेण जणवादभीतेण पडिवण्णा, अच्छति तीए सह परिभुजंतो, ओसहेहि य विसदा जाता । रायाए य सुतं-कप्पओ पंडित
ओत्ति, सद्दावितो विण्णवितो, रायाणं पभणइ-अहं ग्रासाच्छादनं विनिर्मुच्य प्रतिग्रहं न करोमि । कहं किंचि संपडिवज्जामि', चिंतेति-न तीरति निरवराही कारेउं, ताहे से राया छिद्दाणि मग्गति, अण्णदा राजाए जो एताए साहीए निल्लेवतो सो सद्दावितो, तुमं कप्पकस्स पोत्ताणि धोवसि नवत्ति ?, भणति- धोवामि, ताहे राजा पभणितो- जदि एयत्ताहे आणज्जा तो से मा देज्जासि, अण्णदा इंदमहे भज्जा से भणति-मज्झवि ता पोत्ताणि रयावहित्ति, सो णेच्छति,सा अभिक्खणं २ वड्डेति, तेण पडिवणं, णीताणि रजकघरं, सो भणति- अहंपि विणा मुल्लेण रजामि, सो छणदिवसेहि मग्गितो, अज्जह होत्ति कालहरणं, सो छणो वोलीणो, तहवि न देति, एवं बितिए वरिसे ण दिण्णाणि, ततिए वरिसे, दिवसे दिवसे मग्गति ण देति, तस्स रोसो जातो, भणति कप्पओ
%
%
%
॥१८॥
%
%2..