SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥२३९॥ तत्थ सज्झायं करतेहिं सोणितवचिका दीसंति तत्थ न करेंति सज्झायं, कडगचिलिमिलि वा अंतरे दातुं करेंति, जत्थ सज्झायं चैव करेंताण पुरिसकलेवरादियाण गंध अण्णामि वा असुभगंधि आगच्छति तत्थ सज्झायं न करेंति, अण्णत्थ गंतुं करेंति, अण्णपि बंधणसेहणादिआलोयं परिहरेज्जा, एवं सव्वं निव्याघाते काले भणितं, वाघातिमकालेवि एवं चैव, णवरं गंडगमरुगदिते ण भवति । एतेसा० ॥ १३९९ || बितिय० ॥ ॥ ( न वृतौ ) दोवि कंठाओ, एवं परसमुत्थं गतं । इदाणि आयसमुत्थं भष्णति आयसमुत्थमसज्झाइयस्स इमे भेदा- आयस० ।। १५०० || एगविधं समणाणं, तं च वणे भवति, समणीणं दुविहं वणे उडुसंभवं च, इमं वणे विहाणं- धोयंमि य० । १५०१ ॥ पढमं चिय वणो हत्थसतस्स बाहिरतो धोवितुं णिप्पगलो कतो, ततो परिगलंते तिण्णि बंधा जाव उक्कोसेण करेंतो वाएति, दुविहं- व्रणसंभवं उडुयं च, दुबिहेवि एवं पट्टगजतणा कातव्या । समणो० | १५०२ ॥ वर्ण धोवणप्पगले हत्थसतबाहिरतो पट्टगं दातुं वाएति, परिगलमाणेण भिण्णे तंमि पट्टगे तस्सेव उवरिं छारं दातुं पुणो पट्टे देति पुणो वाएति य एवं ततियंपि पट्टगं बंधेज्जा वायणं च देज्जा, ततो परं गलमाणे इत्थसतबाहिरं गंतुं वर्ण पट्टग य धोविंतु पुणो एतेणेव अण्णत्थ गंतु अणेणेव कमेण वाएइ, अहवा अण्णत्थ गंतुं पढति । एमेव य० ।। १५०३ ॥ इतरंति उडुयं तत्थवि एवं चैव, णवरं सत्त बंधा उक्कोसेण कातव्वा, तहवि अद्भुत हत्थसतबाहिरतो धोतुं पुणो वाएंति, अहवा अण्णत्थ पढन्ति । आणादीया दोसा भवंति । इमे य-सुतणाणं० ।। १५०५ ।। सुतणाणअणुवयारतो | अविधीते पमत्तो लब्भति, तं देवता छलेज्ज, जहा विज्जासाहणवइगुण्णत्ताए विज्जा न सिज्झति तहा इहंपि कंमखयो ण भवति, कालग्रहणं ॥२३९॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy